________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [५], ------------------------- -------------------------- मूलं [११४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११४]
गाथा:
श्रीजम्बू- चतम्रस्ता वसन्तीत्यर्थः, श्रीअभयदेवसूरयस्तु षष्ठाङ्गवृत्तौ मल्यध्ययने 'मज्झिमरुअगवत्थवा' इत्यत्र रुचकद्वीपस्याभ्यन्त- ५वक्षस्कारे द्वीपशारार्द्धवासिन्य इत्याहुः, अब तत्त्वं बहुश्रुतगम्यं, चतस्रो दिकुमारिका यावद् विहरन्ति, तद्यथा-रूपा १ रूपासिका 1
रुचकवान्तिचन्द्री२ सुरूपा ३ रूपकावती ४, तथैव युष्माभिर्न भेतव्यमितिकृत्वा भगवतस्तीर्थकरस्य चतुरंगुलवर्ज नाभिनालं कल्पयन्ति
सिकुमायुः या चिः
त्सवः स. कल्पयित्वा च विदरक-गर्ती खनन्ति खनित्वा च विदरके कल्पितां तां नाभिं निधानयन्ति, निधानयित्वा च रत्नश्च ॥३९३॥ वज्रेश्च प्राकृतत्वाद् विभक्तिव्यत्ययः पूरयन्ति पूरयित्वा च हरितालिकाभिः-दूर्वाभिः पीठं वनन्ति, कोऽर्थः -पीठं ॥
वध्वा तदुपरि हरितालिका वपन्तीत्यर्थः, वितरकखननादिकं च सर्व भगवदवयवस्याशातनानिवृत्त्यर्थं, पीठं बध्वा च त्रिदिशि पश्चिमावर्जदिक्त्रये त्रीणि कदलीगृहाणि विकुर्वन्ति, ततस्तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुःशा-III लकानि-भवनविशेषान् विकुर्वन्ति, ततस्तेषा चतुःशालकानां बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति, तेषां १
सिंहासनानामयमेतादृशो वर्णव्यासः प्रज्ञप्ता, सिंहासनानां सर्वो वर्णकः पूर्ववद् भणितव्यः । सम्पति सिंहासनविकुर्वपणानन्तरीयकृत्यमाह-तए णं ताओ अगमज्झवत्थब्याओ चत्तारि दिसाकुमारीओ'इत्यादि, ततस्ता रुचकमध्यवा-10 IS स्तव्याः चतस्रो दिकुमारीमहत्तरिका यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छन्ति उपागत्य च भगवन्तं | ॥३९३॥
तीर्थकरं करतलसम्पुटेन तीर्थकरमातरं च बाहाभिबन्ति गृहीत्वा च यत्रैव कदलीगृहं यत्रैव चतुःशालकं यत्रैव च सिंहासनं तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं च सिंहासने निषादयन्ति-उपवेशयन्ति निषाद्य |
दीप अनुक्रम [२१८-२२६]
Kee
~32