________________
आगम
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], --------------------------------------------------------- मूलं [१७२-१७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥५३६॥
हलमागच्छति, जम्बुदरीये २ केवइमा पंचिंदिअरयणसया सव्वम्गेणं पण्णचा', गो०! दो दसुत्तरा पचिंदिअरयणसया सब्वग्गणं पण्णत्ता, जम्बुहरीवे २ जहष्णपदे वा उच्छोसपदे वा केवइआ पंचिंदिअरयणसया परिभोगत्ताए हव्यमागच्छंति ?, गो०! जहण्णपए
शिवक्षस्कारे
चन्द्राबअट्ठावीसं पक्कोसपए दोणि दसुत्तरा पंचिदिअरयणसया परिभोगत्ताए हब्बमागच्छंति, जम्बुद्दीवे णं भन्ते! दीवे केवइआ एगिदि
ल्पबहुतं अरयणसया सव्वग्गेणं पं०१, गो०! दो दसुत्तरा एनिदिअरयणसया सव्वग्गेणं पं०, जम्बुद्दीवे णे भन्ते ! दीवे केवइमा एगिदि
जिनादिभरयणसया परिभोगत्ताए हम्वमागच्छन्ति', गो०! जहण्णपए अट्ठावीसं उकोसेणं दोणि दसुत्तरा एनिदिअरयणसया परिभोगत्ताए हलमागच्छंति (सूत्र १७३)
१७२-१७३ 'एतेसिण'मित्यादि, एतेषां-अनन्तरोक्तानां प्रत्यक्षप्रमाणगोचराणां वा भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पा:-स्तोकाः वा विकल्पसमुच्चयार्थे कतरे कतरेभ्यो बहुका वा कतरे कतरेभ्यस्तुल्या वा, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषा वेति, गौतम ! चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसङ्ख्याकत्वात् , शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सङ्-18| ख्येयगुणानि अष्टाविंशतिगुणत्वात् , 'तेभ्योऽपि ग्रहाः सख्येयगुणाः सातिरेकत्रिगुणत्वात्, तेभ्योऽपि तारारूपाणि || ५३६॥ सङ्ख्येयगुणानि प्रभूतकोटाकोटीगुणत्वादिति, व्याख्यातं षोडशमल्पबहुत्वद्वारं, तेन सम्पूर्ण संग्रहणीगाथाद्धयच्या-1 ख्यानमिति । अथ जम्बूद्वीपे जघन्योत्कृष्टपदाभ्यां तीर्थकरान् पिपृच्छिषुराह-'जम्बुद्दीवेणं भन्ते! दीवे जहण्णपए'
~318~