________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१६७-१६९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः
॥५३१॥
सूरा सव्वसिग्घगई सूरेहिंतो गहा सिग्धगई गोहिंतो णक्खत्ता सिग्धगई णक्खत्तेहिंतो तारारूवा सिग्धगई, सब्बप्पाई चंदा सव्वसिग्धगई तारारूवा इति (सूत्रं १६७ ) । एतेसि णं भन्ते । चंदिमसूरिअगहणक्खतारायाणं कयरे सव्वमहिदिआ कयरे सव्यप्पडिआ ?, गो० ! तारारूबेहिंतो णक्खत्ता महिद्धिआ णक्खतेहिंतो गहा महिदिआ गद्देहिंतो सूरिआ महिडिओ सुरेहिंतो चन्द्रा महिद्धि सम्वपिद्धि तारावा सव्वमहिद्धि चन्दा (सूत्रं १६८) जम्बुद्दीवे णं भन्ते ! दीवे ताराए अ ताराए म केवइए अबाछाए अंतरे पण्णत्ते ?, गोअमा। दुबिहे बापाइए अ निव्वाघाइए अ, निव्वाधाइए जगेणं पंचधणुसवाई उकोसेणं दो गाऊआई, वाघाइए जहणेणं दोण्णि छाबडे जोअणसए उकोसेणं वारस जोअणसहस्साइं दोणि अ बायाले जोअणसर तारारूवरस २ अबाहाए अंतरे पणते (सूत्रं १६९ ) ।
'एतेसि णमित्यादि, एतेषां भदन्त । चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगतिः' सर्वेभ्यश्चन्द्रादि| भ्यश्चरज्योतिष्केभ्यः शीघ्रगतिः, इदं च सर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्वशीघ्रगतितरकः, अत्र द्वयोः प्रकृष्टे तरप्, | इदं च सर्वबाह्य मण्डलापेक्षयोक्तं, अभ्यन्तरमण्डलापेक्षया सर्वबाह्यमण्डलस्य गतिप्रकर्षस्य सुप्रसिद्धत्वात्, प्रज्ञप्त इति गम्यं भगवानाह - गौतम ! चन्द्रेभ्यः सूर्याः सर्वशीघ्रगतयः, सूर्येभ्यः ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्यस्तारारूपाणि शीघ्रगतीनि, मुहूर्त्तगतौ विचार्यमाणायां परेषां परेषां गतिप्रकर्षस्यागमसिद्धत्वात्, अत एव सर्वेभ्योऽल्पा- मन्दा गतिर्येषां ते तथा एवंविधाश्चन्द्रास्तथा सर्वेभ्यः शीघ्रगतीनि तारारूपाणीति । अथैकादशद्वारं
For P&Praise City
~308~
७वक्षस्कारे
ज्योतिष्क
गतिऋद्धिवारान्त
राणि सू. १६७-१६९
||५३१॥