________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ------------------- -------------------------- मूलं [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
See
श्रीजम्बू- ॥ सजातपार्थाना-सुनिष्पन्नपार्थानां तथा पीवरा-पुष्टा वर्जिता-वृत्ता सुसंस्थिता-सुसंस्थाना कटिर्येषा ते तथा तेषा, तथा| वक्षस्कारे
द्वीपशा- अवलम्बानि-अवलंबनस्थानानि तेषु प्रालम्बानि-लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि | चन्द्रादिन्तिचन्द्रीवालगण्डानि-चामराणि येषां ते तथा तेषां, तथा समा:-परस्परं सदृशाः खुराः प्रतीताः वालिधानं-पुण्ठं च येषां ते
विमानवाया वृत्तिः
तथा तेषां, तथा 'समलिखितानि' समानि-परस्परं सदृशानि लिखितानीवोत्कीर्णानीवेत्यर्थः तीक्ष्णाग्राणि सङ्गतानि॥५२९॥ यथोचितप्रमाणानि शृङ्गाणि येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , तथा तनुसूक्ष्माणि-अत्यन्तसूक्ष्माणि सुजा
शानि-सनिष्पनानि सिग्धानि लोमानि तेषां या छविस्तां धरन्ति ते तथा, उपचित:-पुष्टोऽत एव मांसलो विशालो || | पूर्वहनसमर्थत्वात् परिपूर्णोऽव्यङ्गत्वात् यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडूर्यमयानि 'भिसंतकडक्ख'त्ति भास-|| मानकटाक्षाणि-शोभमानार्द्धप्रेक्षितानि सुनिरीक्षणानि-सुलोचनानि येषां ते तथा तेषां, तथा युक्तप्रमाणो-यथोचितमानोपेतः प्रधानलक्षणः प्रतीतः प्रशस्तरमणीय:-अतिरमणीयो गग्गरक:-परिधान विशेषो लोकप्रसिद्धस्तेन शोभितगलानां पदव्यत्ययः प्राग्वत्, तथा घरघरका:-कण्ठाभरविशेषः सुशब्दा बद्धा यत्र स चासौ कण्ठश्च तेन परिमण्डि-181
ताना, तथा नानाप्रकारमणिकनकरत्नमय्यो या घण्टिका:-क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्था- 18॥५२९॥ ॥ पितत्वेन सुकृताः-सुष्टु रचिता मालिका:-श्रेणयो येषां ते तथा तेषां, तथा वरघण्टिका:-उक्तघंटिकातो विशिष्टतरत्वेन
प्रधानघण्टा गले येषां ते वरघण्टागलकाः तथा मालया उज्ज्वलास्ते तथा ततः परद्वयकर्मधारयस्तेषा, तथा पुष्पा
~304