________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ----------------------- -------------------------- मूलं [१६१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
eseseenese C6CaeseseDPPR
पाढा उत्तराषाढा च, एतदपि व्यवहारत उक्तं निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलं पूर्वाषाढा उत्तराषाढाच, आसां युगमध्येऽधिकमाससम्भवेन पण्णामपीत्यादि पूर्ववत्, तथा माघीममावास्यां त्रीणि-अभिजित् श्रव| णो धनिष्ठा, एतत्पूर्णिमावर्तिभ्यामश्लेषामघाभ्यामभिजितः षोडशत्वेन व्यवहारातीतत्वेऽपि श्रवणसम्बद्धत्वात् पंचदशत्वं | समाधेयम्, एतदपि व्यवहारतः निश्चयतः पुनस्त्रीणि उत्तराषाढा अभिजित् श्रवणश्च, आसां पंचानामपीत्यादि पूर्ववत्, ॥ तथा फल्गुनीं त्रीणि तद्यथा-शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा. एतदपि व्यवहारतः निश्चयतस्त्रीणि तद्यथा-धनिष्ठा १ शतभिषक् पूर्वभद्रपदाच, आसां पंचानामपीत्यादि तथैव, तथा चैत्री द्वे नक्षत्रे-रेवती आश्विनी च, एतदपि व्यवहारतः || निश्चयतस्तु त्रीणि तद्यथा-पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, आसामपीत्यादि तथैव, तथा (वैशाखी द्वे नक्षत्रेभरणी कृत्तिका च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि तद्यथा-रेवती अश्विनी भरणी च, आसामपीत्यादि तथैव) ज्येष्ठामूली द्वे-रोहिणी मृगशिरश्च, एतदपि व्यवहारतः निश्चयतस्तु इमे द्वे नक्षत्रे-रोहिणी कृत्तिका च, आसामपीत्यादि | पूर्ववत्, तथा आषाढी त्रीणि नक्षत्राणि-आर्द्रा पुनर्वसू पुण्यः, एतदपि व्यवहारतः परमार्थतस्तु इमानि त्रीणि नक्षत्राणि| मृगशिरः आर्द्रा पुनर्वसू च, आसां युगान्तेऽधिकमाससम्भवेन पपणामपि [पश्चानां] तथैवेति, अत्र सर्वत्र नक्षत्रगणना-1 | मध्ये यत्राभिजिदन्तर्भवति तत्र न गण्यं, स्तोककालत्वात् , यत उक्तं समवाया-"जम्बुद्दीवे २ अभिईवजेहिं सत्ता-18 वीसाए णक्खत्तेहिं संववहारो वट्टइत्ति । अथामावास्थासु कुलादियोजनाप्रश्नमाह-'साविठिण्ण'मित्यादि, श्राविष्ठी
Janam
~271