________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----------------------
-------------------- मलं [११३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
श्रीजम्यू
न्तिचन्द्री
[११३]
११३
गाथा
18 वा जलश्रृंगारं वा गृहीत्वा राजाङ्गणं वा यावदुधानं या आवर्षेत्-समन्तात् सिञ्चेत् एवमेता अपि उद्धलोगवत्थवाओवक्षस्कारे द्वीपशा-18 इत्यादि प्राग्वत् , क्षिप्रमेव 'पतणतणायन्ति'त्ति, अत्यन्तं गर्जन्तीत्यर्थः, गर्जित्वा च 'पविजआयन्ति'त्ति प्रकर्षण ऊर्ध्वलोक
विद्युतं कुर्वन्ति, कृत्वा च भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्तायोजनपरिमण्डलं क्षेत्रं यावत् , अत्र नैरन्तयें दिकुमायुया वृत्तिः 18 द्वितीया, निरन्तरं योजनपरिमण्डलक्षेत्रे इत्यर्थः, नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रकर्षेण यावता रेणवः स्थगिता ||
त्सवः सू. ॥३८९॥ भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, उक्कप्रकारेण विरलोनि-सान्तराणि घनभावे कर्दमसम्भवात् प्रस्पृष्टानि-प्रकर्ष
वन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन् वर्षे तत् प्रविरलपस्पृष्टं, अब एव रजसा-लक्ष्णरे-18 णुपुद्गलानां रेणूनां च-स्थूलतमतत्पुगलानां विनाशनं दिव्यं-अतिमनोहरं सुरभिगन्धोदकवर्ष वर्षन्ति वर्षित्वा च, अथ प्रस्तुतसूत्रमनुश्रियते-तद् योजनपरिमण्डल क्षेत्रं निहतरजः कुर्वन्तीति योगः, निहतं-भूय उत्थानाभावेन मन्दीकृतं रजो यत्र तत्तथा, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टरजः-नष्टं सर्वथा अरश्यी
भूतं रजो यत्र तत्तथा, तथा भ्रष्टं वातोद्भूततया योजनमात्रात् दूरतः क्षिप्त रजो यत्र तत्सथा, अत एव प्रशान्तं12 सर्वथाऽसदिव रजो यत्र तत्तथा, अस्यैवात्यन्तिकताख्यापनार्थमाह-उपशान्तं रजो यत्र तसथा, कृत्वा च क्षिप्रमेव
प्रत्युपशाम्यन्ति, गन्धोदकवर्षणान्निवर्तन्त इत्यर्थः, अथासां तृतीयकर्त्तव्यकरणावसरः-एवं गन्धोदकवर्षणानुसारेण ॥३८९।। पुष्पवादलकेन-पुष्पवर्षकवादलकेन प्राकृतत्वात् तृतीयार्थे सप्तमी पुष्पवर्ष वर्षन्तीति, अत्रैवमित्यादिवाक्यसूचित-18
दीप अनुक्रम [२१५-२१७]
~24