________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----------------------
-------------------- मूलं [११३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११३]
गाथा
भविष्यतीति चेत् , मैवं, यथाऽधोलोकवासिनीनां गजदन्तगिरीणामधो भवनेषु वासः श्रूयते तथैतासाभश्रूयमाणत्वेन तत्र निरन्तरं वासस्ततश्चोर्ध्वलोकवासित्वं, ताश्चेमा नामतः पद्यबन्धेनाह-"मेघवारा १ मेघवती २ सुमेघा ३ मेघमालिनी ४ सुवत्सा ५ वत्समित्रा ६ चः समुच्चये वारिषेणा ७ वहालका ८॥१॥ अथ यत्तासां वक्तव्यं तदाह-तए णं तासिं उद्धलोगवत्थवाण'मित्यादि, व्यक्तं, नवरं तदेव पूर्ववर्णितं भणितव्यं, कियत्पर्यन्तमित्याह-'जाव अम्हे - मित्यादि, अत्र यावच्छन्दोऽवधिवाचको नतु संग्राहक, 'अवक्कमित्ता जाव'त्ति अत्र यावत्पदात् 'वेउविअसमुग्याएणं समोहणंति २त्ता जाव दोच्चंपि वे उषिअसमुग्धाएणं समोहणंति २ चा' इति चोध्यम् , 'अभ्रवादलकानि विकुर्वन्ति' अधे-आकाशे वाः-पानीयं तस्य दलकानि अभ्रवादलकानि मेघानित्यर्थः, विउवित्ता जाव'त्ति अत्र थावत्करणादिदं दश्यम्-से जहाणामए कम्मारदारए जाव सिप्पोवगए एगं महंतं दगवारगं वा दगकुंभयं वा दगथालगं वा दगक
लसंवा दगभिंगारं वा गहाय रायंगणं वा प०सभंता जाव समन्ता आवरिसिज्जा, एवमेव ताओवि उद्धलोगवस्थवाओ अठ्ठ/81 18 दिसाकुमारीमहत्तरिआओ अभवद्दलए विउवित्ता खिप्पामेव पतणतणायंति २ ता खिप्पामेव विज्जआयंति २ त्ता भगवओ||
तित्थगरस्स जम्मणभवणस्स सबओ समन्ता जोअणपरिमंडलं णित्रोअगं नाइमट्टिों पविरलपफुसि रयरेणुविणासणं । | दिवं सुरभिगन्धोदयवासं वासंति २,' अत्र व्याख्या-स यथा कर्मदारक इत्यादि प्राग्वत् व्याख्येयं, एक महान्तं दकवारकं वा-मृत्तिकामयजलभाजनविशेष दककुम्भकं वा-जल बट दकस्थालकं वा-कांस्यादिमयं जलपात्रं दककलशं
दीप अनुक्रम [२१५-२१७]
Jain
,
~23~