________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----------------------
-------------------- मलं [११२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११२]
गाथा
तत्सदृशे दीर्घसरलपीनरवादिना बाहु यस्य स तथा लंघने-गर्तादेरतिक्रमे प्लवने-मनाक विक्रमपति गमने जवने-18
अतिशीघ्रगमने प्रमर्दने-कठिनस्यापि वस्तुनश्चर्णने समर्थः, छेक:-कलापण्डितः दक्षः-कार्याणामविलम्बितकारी 191 प्रष्ठो-वाग्मी कुशल:-सम्यक्रियापरिज्ञानवान् मेधावी-सकृत्श्रुतदृष्टकर्मज्ञः 'निपुणशिल्पोपगतः' निपुणं यथा| र भवत्येवं शिल्पक्रियासु कौशलं उपगतः-प्राप्तः, एकं महान्तं शलाकहस्तक-सरित्पर्णादिशलाकासमुदाय सरित्पर्णादि-18
शलाकामयीं सम्मार्जनीमित्यर्थः वाशब्दा विकल्पार्थाः दण्डसंपुंछनी-दण्डयुक्तां सम्मार्जनी वेणुशलाकिकी-वंशश-18 लानिवृत्तां सम्मार्जनी गृहीत्या, राजाङ्गणं वा राजान्तःपुरं वा देवकुलं वा सभा बा, पुरधानानां सुखनिवेशनहेतु-10 | मण्डपिकामित्यर्थः, प्रपा वा-पानीयशाला आराम वा-दम्पत्योर्नगरासन्नरतिस्थानं उद्यानं वा-क्रीडार्थागतजनानां ||& प्रयोजनाभावेनोवोवलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डं अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे | या सम्यक्कवचराद्यपगमासम्भवात् , तत्र त्वरा-मानसौत्सुक्यं चापल्यं-कायौत्सुर्य सम्भ्रमश्च-गतिस्खलनमिति निर-1 न्तरं न तु अपान्तरालमोचनेन सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन सम्प्रमार्जयेदिति, अथोक्तदृष्टान्तस्य दार्शन्तिकयोजनायाह-तथैवैता अपि योजनपरिमण्डलं-योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति-यत्तत्र योजनपरिमण्डले तृणं वा पत्रं वा काष्ठं वा कचवरं वा अशुचि-अपवित्रं अचोक्षं-मलिनं पूतिक-दुरभिगन्धं तत्सर्वमाधूय २-सञ्चाल्य २ एकान्ते-योजनमण्डलादन्यत्र एडयन्ति-अपनयन्ति, अपनीयात् संवर्तकवातोपशमं विधाय च यत्रैव भगवांस्ती
Reversectotatoecenesesececece
दीप अनुक्रम [२१२-२१४]
Jaticomint
~21