________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----------------------
-------------------- मलं [११२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११]
गाथा
sec
श्रीजम्बू-
गणपवणजइणपमहणसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महंत सिलागहत्थर्ग वा दंडसंपुच्छणि वक्षस्कारे द्वीपशा- वावेणुसिलागिगं वा गहाय रायंगणं वा रायंते उरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उजाणं वा अतुरिअमचबल- दिकुमायुसचन्द्र मसंभंतं निरन्तरं सनिउणं सचओ समन्ता संपमज्जति' स यथानामको-यत्प्रकारनामकः कर्मदारकः स्याद्-भवेत् , आस-11
त्सवः सू. या वृत्तिः ।
११२ मृत्युहिं दारको न विशिष्ट सामर्थ्यभागू भवतीत्यत आह-तरुणः-प्रवर्द्धमानवयान, स च बलहीनोऽपि स्यादित्यत आह-11 l૨૮ણી बलवान् , कालोपद्रवोऽपि विशिष्टसामर्थ्य विघ्नहेतुरित्यत आह-युगं-सुषमदुष्षमादिकालः सोऽदुष्टो-निरुपद्रवो विशिष्ट-18
बलहेतुर्यस्यास्त्यसौ युगवान् , एवंविधश्च को भवति?-युवा-यौवनवयस्थः, ईदृशोऽपि ग्लानः सन् निर्बलो भवत्यतः IS|| अल्पातङ्कम, अल्पशब्दोऽत्राभाववचनः, तेन निरातङ्क इत्यर्थः, तथा स्थिर:-प्रस्तुतकार्यकरणेऽकम्पोऽग्रहस्तो-हस्तानं य
स्थासौ तथा, तथा दृढं-निबिडितरचयमापन्नं पाणिपादं यस्य स तथा, पृष्ठ-प्रतीतं अन्तरे-पार्यरूपे ऊरू-सक्थिनी एतानि परिणतानि-परिनिष्ठिततां गतानि यस्य स तथा, सुखादिदर्शनात् पाक्षिकः कान्तस्य परनिपातः अहीनाङ्ग इत्यर्थः, घननि-110 चितौ-निविडतरचयमापन्नौ वलिताविव वलिती हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तथा, तथा चर्मेष्टकेनचर्मपरिणद्धकुट्टनोपगरणविशेषेण दुषणेन-घनेन मुष्टिकया च-मुष्ट्या समाहता:समाहताः सन्तस्ताडितास्ताडिताः सन्तो
IS॥३८७॥
nal ये निचिता-निबिडीकृताः प्रवहणप्रेष्यमाणवखग्रन्थकादयस्तद्वद् गात्रं यस्य स तथा, उरसि भवमुरस्य ईश्शेन बलेन 18 समन्वागतः-आन्तरोत्साहवीर्ययुक्तः तली-तालवृक्षौ तयोर्यमल-समश्रेणीकं ययुगलं-द्वयं परिपश्च-अर्गला तन्निभे
दीप अनुक्रम [२१२-२१४]
8000
-~-20~