________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------------
------ मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
न्तिचन्द्री
[१४१]
दीप
श्रीजम्यू-18 मय इत्यर्थः, मन्दलेश्या एतच्च सूर्यान् प्रति, तेन ते नात्युष्णतेजसः मनुष्यलोके इव निदाघसमये न एकान्तत उष्ण- अक्षरकारे द्वीपशा-18| रश्मय इत्यर्थः, एतदेव च्याचष्टे-मन्दातपलेश्या-मन्दा-नात्युष्णस्वभावा आतपरूपा लेश्या-रश्मिसंघातो येषां ते तथा, सूर्यन्द्रच्यतथा च चित्रान्तरलेश्या:-चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य चित्रमन्तरं सूर्याणां चन्द्रान्तरितत्वात,
वे स्थितिः या वृत्तिः
विरहादिच 18चित्रलेश्या चन्द्रमसां शीतरश्मिस्थात् सूर्याणामुष्णरश्मित्वात् , काभिरवभासयन्तीत्याह-अन्योऽन्यसमवगाढाभि:- सू.१४१ ॥४६॥8 परस्परं संश्लिष्टाभिर्लेश्याभिः, तथाहि-चन्द्रमसां सूर्याणां च प्रत्येक लेश्या योजनशतसहस्रप्रमाणविस्ताराचन्द्रसू
र्याणां च सूचीपंक्त्या व्यवस्थितानां परस्परमन्तरं पश्चाशद्योजनसहस्राणि ततश्चन्द्रप्रभामिश्राः सूर्यप्रभाः सूर्यप्रभामिश्राश्चन्द्रप्रभाः, इत्थं चन्द्रसूर्यप्रभाणां मिश्रीभावः एषां स्थिरत्वदृष्टान्तेन द्योतयति-कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिता:-सदैवैकत्र स्थाने स्थिताः, सर्वतः समन्तात्, तान् प्रदेशान्-स्वस्वप्रत्यासन्नान् अवभासयन्ति उद्योतयन्ति तापयन्ति प्रभासयन्तीत्यादि प्राग्वत्। एपामपीन्द्राभावे व्यवस्थां प्रश्रयन्नाद-तेसि णं भन्ते ! | देवाण'मित्यादि प्राग्वत् । इति कृता पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा, अथ चन्द्रवक्तव्यमाह-तत्र सप्तानुयोगद्वा-11
P ॥४६॥ राणि, मण्डलसङ्ग्यामरूपणा १ मण्डलक्षेत्रप्ररूपणा २ प्रतिमण्डलमन्तरप्ररूपणा ३ मण्डलायामादिमानं ४ मन्दरम-18 धिकृत्य प्रथमादिमण्डलाबाधा ५ सर्वाभ्यन्तरादिमण्डलायामादि मुहूर्त्तगतिः। तत्रादौ मण्डलसङ्ख्यामरूपणां पृच्छति
अनुक्रम [२६८]
ecenecenecenerce
~174.