________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----------------------------
---------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [१४१]
Secrscreecene
दीप
उपपन्नः--उत्पन्नो भवति । इदानीमिन्द्रविरहकालं प्रश्नयनाह-'इंदठ्ठाणे ण'मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन-इन्द्रोत्पादेन बिरहितं प्रज्ञप्तम् !, भगवानाह-गौतम! जघन्येनैकं समयं यावत् उत्कर्षेण षण्मासान यावत्ततः परमवश्यमन्यस्येन्द्रस्योत्पादसम्भवात् इति । सम्प्रति समयक्षेत्रबहिर्वसिज्योतिष्काणां स्वरूपं पृच्छति'बहिआ णमित्यादि, बहिस्ताद् भगवन् ! मानुषोत्तरस्य पर्वतस्य ये चन्द्रादयो देवास्ते किमूवोपपन्ना इत्यादि प्रश्न
सूत्रं प्राग्वत् , निर्वचनसूत्रे तु नोोपपन्नाः, नापि कल्पोपपन्नाः, किन्तु विमानोपपन्नाः तथा नो चारोपपन्नाः नो 18|चारयुक्ताः, किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापनकाः, पकेष्टकासंस्थानसंस्थितयोजनश-16 18 तसाहनिकैस्तापक्षेत्रैस्तान् प्रदेशान् अवभासयन्तीत्यादिक्रियायोगः, पक्केष्टकासंस्थानं चात्र यथा पक्केष्टका आयामतो 8 दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च, तेषामपि मनुष्यक्षेत्राद्वहिर्वतिनां चन्द्रसूर्याणामातपक्षेत्राणि आयाम-18 || तोऽनेकयोजनलक्षप्रमाणानि विष्कम्भत एकलक्षयोजनप्रमाणानि, इयमत्र भावना-मानुषोत्तरपर्वतात् योजनलक्षा-18||
| तिक्रमे करणविभावनोक्तकरणानुसारेण प्रथमा चन्द्रसूर्यपतिस्ततो योजनलक्षातिक्रमे द्वितीया पंक्तिस्तेन प्रथमपं18क्तिगतचन्द्रसूर्याणामेतावांस्तापक्षेत्रस्यायामः विस्तारश्च, एकसूर्यादपरः सूर्यो लक्षयोजनातिक्रमे तेन लक्षयोजनप्रमाणः,
इयं च भावना प्रथमपंत्यपेक्षया बोद्धव्या, एवमग्रेऽपि भाव्यं, 'सयसाहस्सिएहि इत्यादि प्राग्वत्, कथंभूता इत्याह18 सुखलेश्याः, एतच्च विशेषणं चन्द्रान प्रति, तेन ते नातिशीततेजसः मनुष्यलोके इव शीतकालादौ न एकान्ततः शीतर
अनुक्रम [२६८]
~173