________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ------------------
-------------------- मलं [११२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
Resecra
सूत्रांक
[११२]
गाथा
18सर्वद्युत्या घनमृदङ्ग-मेघवत् गम्भीरध्वनिकं मृदङ्गं पणयो-मृत्पटहः, उपलक्षणमेतत् तेनाम्येषामपि तूर्याणा संग्रहः,, 18 एतेषां प्रवादितानां यो रवस्तेन, तया उत्कृष्टया यावत्करणात् 'तुरिआए चवलाए' इत्यादिपदसंग्रहः प्राग्वत् देवगत्या 181 यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छन्ति उपागत्य च भगवतस्तीर्थकरस्य
जन्मभवन तैर्दिव्यैर्यानविमानैखिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, बीन् वारान् प्रदक्षिणयन्तीत्यर्थः, त्रिः प्रदक्षिणीकृत्य च उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे ईपचतुरङ्गलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्तीति, अथ यच्च कुस्तदाह--'ठवित्ता' इत्यादि, स्थापयित्वा च प्रत्येक २ अष्टायपीत्यर्थः चतुर्भिः सामानिकसहौ-11 वित् सा“ सम्परिता दिव्येभ्यो यान विमानेभ्यः प्रत्यवरोहन्ति प्रत्यवरुह्य च सर्ववर्या यावच्छब्दात् सर्वेद्युत्यादि-16 परिग्रहः कियत्पर्यन्त मित्याह--'संखपणवभे रिझलरिखरमुहिहुडुक्कमुरजमुइंगदुंदुहिनिघोसनाइएणं'ति, यत्रैव भगवास्तीर्थकरमाता च तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं च त्रिः प्रदक्षिणयन्ति त्रिः प्रदक्षिणीकृत्य च प्रत्येक करतलपरिगृहीतं शिरस्यावत मस्तके अञ्जलिं कृत्वा एवं-वक्ष्यमाणमवादिषुः, यदवादिपुस्तदाह-18 'नमोऽत्थु ते इत्यादि, नमोऽस्तु ते-तुभ्यं रन-भगवलक्षणं कुक्षी धरतीति रत्नकुक्षिधारिके अथवा रत्नगर्भाव गर्भधारक-18 वेनापरखीकुतिभ्योऽतिशायित्वेन रत्नरूपां कुक्षिं धरतीति, शेष तथैव. तथा जगतो-जगदर्सिजनानां सर्वभावाना। प्रकाशकत्येन प्रदीप इव प्रदीपो भगवान् तस्य दीपिके, सर्वजगन्मङ्गलभूतस्य चक्षुरिव चक्षुः सकलजगद्भावदर्शकत्वेन
दीप अनुक्रम [२१२-२१४]
SEE
~17~