________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [4], ....------------------------------------------------- मलं [११२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११]
1 ११२
गाथा
श्रीजम्बू-1 रुरुसरभचमरकुजरवणलयपउमलयभत्तिचित्ते खंभुग्गयवइरवेइआपरिगयाभिरामे विजाहरजमलजुअलजन्तजुत्ते विव वक्षस्कारे न्तिचन्द्री
IN अधीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिभिसमाणे चक्खुल्लोअणलेसे सुहफासे सस्सिरीअरूवे घंटावलि-|| दिकुमायुया इतिः
अमरमणहरसरे सुभे कंते दरिसणिजे निउणोविजमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्ते'सि, कियत्पर्यन्त-1 सवः मू. 1 मित्याह-यावद्योजनविस्तीर्णानि दिव्यानि यानाय-इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणि-वाहनरूपाणि 1 ॥३८॥1 विमानानि यानविमानानि विकुर्वत-वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाज्ञप्तिं प्रत्यर्पयत, अथ यान विमा-11
|नवर्णकव्याख्या प्राग्वद् ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य ब्याख्यातत्वात् , ततस्ते किं चकुरित्याह-'तए ण'-181 मित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञां प्रत्यर्पयन्ति, अर्थताः किं कुर्वन्तीत्याह-8 'तए णं ताओ'इत्यादि, ततस्ता अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः हतुह्रत्यायेकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः, सचार्य-हडतुदृचित्तमाणदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअवरकमलनयणा पचलिअवरकडगतुडिअकेऊरमउडकुण्डलहारविरायंतरइअवच्छा पालंबपलंबमाणघोलंतभूसणधरा ससं| भमं तुरिअंचवलं सीहासणाओ अब्भुडेन्ति २ चा पायपीढाओ पचोरुहन्ति २त्ता' इति प्रत्येक २ चतुर्भिः सामानिक|| सहीः चतसृभिच महत्तरिकाभिर्यावदन्यै बहुभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृताः तानि दिव्यानि यानविमानान्यारो-MI R| हन्ति, आरोहणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते तथाऽऽह-'दुरुहित्ता इत्यादि, आरुह्य च सर्वेन्यो ।
दीप अनुक्रम [२१२-२१४]
~16