________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----------------------
-------------------- मुलं [१३५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३५]
गाथा
अस्य वर्गदशगुणवर्गमूलानयने जातानि ११३८ एतञ्च द्वीपपरिधितः ३१६२२७ रूपात् शोध्यते ततः स्थित
३१५०८९, अस्य दशभिर्भागे आगतं ३१५०८ अवशिष्टभागाः, अनयोरंशच्छेदयोः षडिर्गुणने जातं ४, अथास्य श्रीराशेस्त्रिगुणने सम्पद्यते यथोकराशिः, तथाहि-९४५२६४ इदं च सूक्ष्मेक्षिकया दर्शितं, न चैतत् स्वमत्युत्प्रेक्षितमिति
भाव्यं, श्रीमुनिचन्द्रसूरिकृतसूर्यमंडलविचारेऽत्य सुविचारितत्वात् , प्रस्तुते च स्थूलनयाश्रयणेन द्वीपपर्यन्तमात्रविव-10 पक्षणेन सूत्रोक्तं प्रमाण सम्पद्यते, द्वीपोदधिपरिधेरेव सर्वत्राप्यागमे दशांशकल्पनादिश्रवणात्, अनेन परिधितः परतो
लवणोदषड्भागं यावत् प्राप्यमाणे तापक्षेत्रे तच्चक्रवालक्षेत्रानुसारेण तत्र विष्कम्भसम्भवात् परमविष्कम्भस्तत्र कथ
नीय इति निरस्त, अयमेव चतुर्नवतिसहस्रपञ्चशतादियोजनादिको राशिबहुबहुश्रुतैः प्रमाणीकृतः करणसंवादित्वात्, ॥8| तथाहि-स्वस्वमण्डलपरिधिः षष्टया भक्को मुहूर्तगतिं प्रयच्छति, सा च दिवसार्द्धगतमुहूर्तराशिना गुणिता चक्षुःस्पर्श IS
सा चोदयतः सूर्यस्याग्रतो यावानस्तमयतश्च पृष्ठतोऽपि तावानिति द्विगुणितः सन् तापक्षेत्रं भवति, एतच्च चक्षुःस्पर्शद्वारे । सुव्यक्तं निरूपितमस्ति, इदं च तापक्षेत्रकरणं सर्वबाह्यमण्डलसत्कतापक्षेत्रबाह्यबाहानिरूपणे विभावयिष्यत इति ना-1 त्रोदाहियते, यदुक्तं चेत् दशभागान प्रकाशयति इति, तत्र भागः षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणः, कथं ?, सर्वा-1ST भ्यन्तरे मण्डले चरति सूयें दिवसोऽष्टादशमुहूर्तमानः नवमुहूर्ताक्रमणीये च क्षेत्रे स्थितः सूर्यो दृश्यो भवति तत एता-1 वत्प्रमाणं सूर्यात् प्राक् तापक्षेत्रं तावञ्च अपरतोऽपि, इत्थं चाष्टादशमुहूर्ताक्रमणीयक्षेत्रप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं,
दीप अनुक्रम [२६०-२६२]
2980
~157.