________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------- --------------------- मूलं [१३५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१३५]
सू.१३५
गाथा
श्रीजम्यू-18|माणमाह-'तीसे ण'मित्यादि, तस्याः-तापक्षेत्रसंस्थितेः सर्वबाह्या लवणसमुद्रस्यान्ते-समीपे चतुर्नवति योजनसह-18| वक्षस्कार द्वीपशा
तापक्षेत्रं K माणि अष्टौ च षष्ट्याधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपादकसूत्रमाह-'से णं
भंते ! परिक्खे।' इत्यादि, स भदन्त ! परिक्षेपविशेषोऽनन्तरोक्तो य इति गम्यं कुत आख्यात इति गौतमो वदेद्,181 या वृतिः
वदति भगवानाह-गौतम ! यो जम्बूद्वीपपरिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्चित्त्वा-दशभिविभज्य इदमेव 81 ॥४५५॥ पर्यायेणाह-दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यातो मयाऽन्यैश्चाप्तैरिति वदेत् स्वशिष्येभ्यः, इदमुक्तं भवति-18
तापक्षेत्रस्य परमविष्कम्भः प्रतिपिपादयिषितव्यः, स च जम्बूद्वीपपर्यन्त इति तत्परिधिः स्थाप्यः योजन ३१६२२७ काक्रोश ३ धनूंषि १२८ अं१३ अर्द्धालं १ एतावता च योजनमेकं किश्चिदनमिति व्यवहारतः पूर्ण विवक्ष्यते-सांश-1
राशितो निरंशराशेगणितस्य सुकरत्वात् , ततो जातं ३१६२२८, एतत् त्रिगुणं क्रियते जातानि नव लक्षाणि अष्टचत्वारिंशरसहस्राणि षट् शतानि चतुरशीत्यधिकानि ९४८६८४, एषां दशभिर्भजने लब्धानि चतुर्नवतिर्योजनसहस्राणि अष्टौ शतानि अष्टपष्ट धधिकानि चत्वारश्च दशभागायोजनस्य, अनापि त्रिगुणकरणादौ युक्तिः प्राग्वत् , नम्वन्यत्र 'रविणो | उदयत्थंतरचउणवइसहस्स पणसय छवीसा। बायाल सहिभागा ककडसंकंतिदिअहमि ॥१॥ इत्युक्तं, अत्रोदयास्तान्तरं ॥४५५॥ प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः तत्र भेदे कि निबन्धनमिति चेत्, उच्यते, सर्वाभ्यन्तरमण्डलवर्ती सूयों मन्दरदिशि जम्बूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यधिक शतं योजनानामवगाव चार चरति तेनाशीत्यधिकशतयोजनानि द्विगुणानि ३६०
दीप अनुक्रम [२६०-२६२]
~156~