________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------------------------------- ----------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
न्तिचन्द्री
[१३३]
ee
दीप अनुक्रम [२५८]
श्रीजम्बू-18 गतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहनैः षण्णवत्या च योजनैस्त्रयस्त्रिंशता च पष्टिभागैर्योजनस्य पष्टिभागं चैकं वक्षस्कारे द्वीपशा-18 एकषष्टिधा छित्त्वा द्वाभ्यां चूर्णिकाभागाभ्यां सूर्यश्चक्षुःस्पर्श हवं-शीघ्रमागच्छति, तथाहि-अत्र मण्डले दिनप्रमाणम-18 मुहर्तगतिः या चिः
सू.१३३ I8वादश मुहूर्ताश्चतुर्भिरेकषष्टिभागहीनास्तेपामढ़े च नव द्वाभ्यामेकषष्टिभागाभ्यां हीनास्ततः सामस्त्येनैकषष्टिभागकर-18
णार्थ नवापि मुहर्ता एकषष्ट्या गुण्यन्ते तेभ्यश्च द्वावेकपष्टिभागावपनीयेते शेषाः पश्च शतानि सप्तचत्वारिंशदधिकानि ॥४४३18/५४७, प्रस्तुतमण्डले मुहुर्तगतिः ५२५२३५ इत्येवंरूपां योजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते जातं ३१५१२५,
अयमेव राशिरन्यैः परिधिराशित्वेन निरूपितः, अस्य च सप्तचत्वारिंशदधिकपञ्चशतैर्गुणने जाताः सप्तदश कोव्यस्त्रयोविंशतिः शतसहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पञ्चसप्तत्यधिकानि १७२३७३३७५, एतेषां पष्टिगुणितया एकषष्ट्या ३६६० भागे हृते आगतानि सप्तचत्वारिंशत् सहस्राणि षण्णवत्यधिकानि ४७०९६, शेषं विंशतिशतानि पञ्चदशोत्तराणि २०१५,छेदराशेः षयाऽपवर्तनाया जाता एकषष्टिः तया शेषराशेर्भजने लब्धात्रयस्त्रिंशत् षष्टिभागाः। शेषौ च । दावेकस्य पष्टिभागस्य सत्काबेकषष्टिभागी ६, इति।सम्प्रति चतुर्थमण्डलादिष्वतिदेशमाह-एवं खलु एतेणं उवाएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेनानन्तरोदितेनोपायेन शनैः शनैस्तत्तद्बहिर्मण्डलाभिमुखगमनरूपेण ॥४४३॥ निष्कामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण सङ्क्रामन् २ एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया तेन मुहूर्तगतौ अष्टादश २षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान निश्चयतः किञ्चिदू
~132