________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], -----------------------------
----------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३३]
दीप अनुक्रम [२५८]
राशिः पष्टिच्छेद इति योजनराशिं षष्टया गुणयित्वा सवर्ण्यते जातं ३१५१०७, अयमेव राशिः करणविभावनायां मलयगिरीयक्षेत्रसमासवृत्ती च परिधिराशिरिति कृत्वा दर्शितो लाघवात् भाग्यराशिलब्धस्य भाजकराशिना गुणने मूलराशेरेव लाभात्, एष राशिः पञ्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते जाताः सप्तदश कोट्यः पविंशतिर्लक्षाः अष्ट-18
सप्ततिः सहस्राणि पट् शतानि षट्त्रिंशदधिकानि १७२६७८६३६, अयं च राशिर्भागभागात्मकत्वान्न योजनानि प्रयच्छतीति Kएकषष्टेः षष्टथा गुणिताया यावान् राशिर्भवति तेन भागो ह्रियते, इयं च गणितप्रक्रिया लाघवार्थिका, अन्यथाऽस्य
राशेरेकषष्टया भागे हते पष्टिभागा लभ्यन्ते तेषां च षष्टया भागे हृते योजनानि भवन्तीति गौरवं स्यात्, एकषष्टयां |च पध्या गुणितायां पत्रिंशच्छतानि षष्यधिकानि ३६६०, तैर्भागे हते आगतं सप्तचत्वारिंशत्सहस्राणि शतमेकमेको-18
नाशीत्यधिक योजनानां ४७१७९, शेष ३४९६, छेदराशेः षष्ट्याऽपवर्त्तना क्रियते जाता एकषष्टिः ६१ तया शेषरा18||शेर्भागो हियते लब्धाः सप्तपञ्चाशत् पष्टिभागाः, एकोनविंशतिश्चैकस्य पष्टिभागस्य सत्काः एकषष्टिभागाः। अथा-181
भ्यन्तरतृतीयमण्डलस्य चार पिपृच्छिषुराद्यसूत्र सूत्रयति-से णिक्खममाणे सरिए दोचंसि' इत्यादि, अथ निष्क्रामन् | सूर्यो द्वितीयेऽहोरात्रे प्रस्तुतायनापेक्षया द्वितीयमण्डल इत्यर्थः अभ्यन्तरं तृतीयमण्डलमुपसङ्काम्य चारं चरति तदा । एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे च द्विपञ्चाशद्योजनशते पञ्चदश षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति,इदं च प्रस्तुतमण्डलपरिरयस्य पट्या भजने संवादमादते, तदा च इह
~131