________________
आगम
(१८)
प्रत
सूत्रांक [१३३]
दीप
अनुक्रम
[२५८]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
बाहिरातरं मंडल उवसंकभित्ता चारं चरइ तथा णं एगमेगेणं मुदुचेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोभणसहस्साइं तिणि अ चउरुत्तरे जोअणसए सत्तावण्णं च सहिभाए जोजणस्स एगमेगेणं मुटुत्तेणं गच्छइ, तया णं इहायरस मणुसरस एगत्तीसाए जोअणसहस्सेहिं णवहि अ सोलमुत्तरेहिं जोअणसएहिं इगुणालीसाए अ सहिभाएहिं जोअणस्स सद्विभागं च एगसद्धिधा छेता सङ्घीय चुण्णिाभागेहिं सूरिए चक्ष्फासं हव्वमागच्छ इत्ति से पविसमाणे सूरिए दोसि अहोरत्तंसि बाहिरतनं मंडलं तवसंकमित्ता चारं चरड़, जया णं भंते! सूरिए बाहिरतश्चं मंडल उनसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई तिण्णि अ चउरुत्तरे जोअणसट इगुणालीसं च सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तथा णं इहगयस्स मणुयस्स एगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगूणपण्णाए अ सहिभाएहिं जोअणस्स सहभाग च एगसद्विधा छेत्ता तेवीसाए चुण्णिआभाएहिं सूरिए चक्खुत्फासं हन्त्रमागच्छइत्ति, एवं खलु एएणं उबाएणं पविसमाणे सूरिए तयातराओ मंडलाओ तयानंतर मंडल संक्रममाणे २ अट्ठारस २ सहिभाए जोअणस्स एगमेगे मंडले मुहुत्तगई निवडेमाणे २ सातिरेगाई पंचासीति २ जोअणाई पुरिसच्छायं अभिवर्द्धमाणे २ सङ्घभंतरं मंढलं उवसंकमिता चारं चरइ, एस णं दो छम्मासे, एस णं दोघस्स छम्मासस्स पज्जवसाणे, एस णं आइचे संबच्छरे, एस णं आइचस्स संवच्छरस्स पज्जवसाणे पण्णत्ते, ( सूत्रं १३३ )
'जया णं भंते ! सूरिए सङ्घच्यंतरं' इत्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति इति तदा एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पच पश्च योजनसहस्राणि द्वे चैकपञ्चाशे योजनशते एकोनत्रिंशतं
~ 127 ~