________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७],-----------------...........
---------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
वक्षस्कारे मुहूर्त्तगति
प्रत सूत्रांक
श्रीजम्यू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥४४॥
[१३३]
खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई दोणि अ एगावण्णे जोअणसए सीआलीसं च सहिभागे जोअणस्स एगमेगेणं मुहुनेणं गच्छइ, तया णं इहगयस्स मणुसस्स सीआलीसाए जोअणसहस्सेहिं एगूणासीए जोअणसए सत्तावण्णाए अ सद्विभाएहिं जोमणस्स सहिभागं च एगसद्विधा छेत्ता एगूणवीसाए चुण्णिाभागेहिं सूरिए चक्लुप्फासं हवमागच्छइ, से णिक्खममाणे सुरिए दोच्चंसि अहोरसि अभंतरतचं मंडलं उवसंकमित्ता चार चरइ, जया णं भंते ! सूरिए अभंतरतचं मंडलं उबसंकमिचा चार चरह नया एगमेगेणं मुहुनेणं केवइ खेत्तं गच्छा, गोत्रमा ! पंच पंच जोमणसहस्साई दोणि अ यात्रणे जोभणसए पंच य सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया गं इहगयरस मणुसस्स सीआलीसाए जोअणसहस्सेहिं छण्णउइए जोज
हिं तेत्तीसाए सट्ठिभागेहिं जोमणस्स सहिभागं च एगसद्विधा छेत्ता दोहिं चुण्णिाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, एवं खलु एतेणं सवाएणं णिक्यममाणे सूरिए तयाणतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस २ सहिभागे जोअणस्स एगमेगे मंडले मुहुत्तगई अभिवडेमाणे अभिवुढेमाणे चुलसीई २ सआई जोभणाई पुरिसच्छायं णिवुद्धमाणे २ सव्वबाहिरं मंडलं उबसंकमित्ता चार चरइ । जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं परइ तया गं एगमेगेणं मुहत्तेणं केवदर्भ खेतं गच्छइ ?, गोभमा | पंच पंच जोमणसहस्साई तिणि अ पंचुत्तरे जोमणसए पण्णरस य सद्विभाए जोमणस्स एगमेगेणं मुहुचेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्ठहि अ एात्तीसेहिं जोअणसएहिं तीसाए अ सद्विभाएहिं जोअणस्स सूरिए चक्खुष्कासं हव्वमागच्छइत्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे, से सूरिए दोचे छम्मासे अयमाणे पढमंसि अहोरससि बाहिराणतरं मंडलं उवसंकमित्ता चार चरइ, जया णं भंते! सूरिए
eecenesedesee
दीप अनुक्रम [२५८]
॥४४॥
Jatrial
~126~