________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----------------------
--------------------- मूलं [११२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्या
५वक्षस्कारे
द्वीपशा-18
दिकुमा
[११]
न्तिचन्द्रीया वृतिः ॥३८॥
त्सवः मू. ११२
गाथा
स्थगरस्स जम्मणमहिम करेत्तए, तं गच्छामों णं अम्हेवि भगवओं जम्मणमहिमं करैमोत्तिक एवं वर्षति २ चा पत्ते पत्तों आभिमोगिए देवे साति २ चा एवं क्योसी-खिप्पामेव भों देवाणुप्पिा! अणेगसम्भसयसण्णिपिढे लीलटिम एवं विमाणवण्णमो भाणिभवो जाव जोमणविविधपणे दिव्वे जाणविमाणे विउवित्ता एमाणत्तिों पापिणहत्तिा सए ण ते आमिमोगा देवा अणेगसम्भसय जाव पचप्पिणति, तए ण ताओ अहेलोगवत्थव्याओं अट्ट दिसाकुमारीमहत्तरिआओ हद्वतुढ० पत्तेयं पत्तेयं चउहि सामाणिअसाहसीहि घउहि महत्तरिआदि जाव अण्णेहिं बहूहिँ देवेहिं देवीहि अ सर्वि संपरिखुडाभो ते दिवे जाणवि. माणे दुरूहंति दुरूहिता सन्धिट्टीए सम्वजुईए चणमुइंगपणवपचाइअरवेणं ताए उकिट्ठाए जाव देवगईए जेणेक भगवओ तित्वगरस्स जम्मणणगरे जेणेव तित्थयरस्स जन्मणभवणे तेणेव उवागच्छन्ति २ ता भगवओ तित्थयस्स जम्मणभवणं तेहिं विव्येहि जाणविमाणेहिं तिसुत्तो आयाहिणपयाहिण करेंति करित्ता उत्तरपुरस्थिमे दिसीभाए इंसि परंगुलमसंपत्ते धरणिले ते दिवे जाणविमाणे ठविति ठवित्ता पचे २ पाहि सामाणिजसहरसेहि जाव सद्धिं संपरिवुद्धाओ दिव्येहिती जाणविमाणेहितो पचोरहंति २त्ता सब्बिद्धीए जाव णाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २सा भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आयाहिणपयाहिणं करेंति २ ता पत्ते २ करयलपरिग्गहि अं सिरसावतं मत्थए अंजलिं कट्ठ एवं वयासीणमोत्थु ते रयणकुचिधारिए जगप्पईवदाईए सव्वजगमंगलस्स चक्सुणो अ मुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमगादेसियपागिद्धिविभुपभुस्स जिणस्स गाणिस्स नायगस्स बुहस्स बोहगस्स सबलोगनाहस्स निम्ममस्स पवरकुलसमुम्भवस्स जाईए १ सम्बनगमगलरसेति प्राग्वत, न पात्र पीनरुतमं शहनी, स्तुती तदभावात्, गदुर्ग-रामायर
दीप अनुक्रम [२१२-२१४]
४
॥३८३॥
।
~12