________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----------------------
-------------------- मूलं [११२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
अथ पञ्चमो जिनजन्माभिषेकाख्यो वक्षस्कारः ।
सूत्रांक
[११२]
गाथा
दीप अनुक्रम [२१२-२१४]
सम्पति यदुक्तं पाण्डुकम्बलाशिलादी सिंहासनवर्णनाधिकारे 'अत्र जिना अभिषिच्यन्ते' तत्सिंहावलोकनन्यायेनानु-18 | स्मरन् जिनजन्माभिषेकोत्सवर्णनार्थ प्रस्तावनासूत्रमाह
जया णं एकमेको चकवट्टिविजए भगवन्तो तित्थयरा समुप्पजन्ति तेणं कालेणं तेणं समएणं महेलोगवस्थब्वाओ अ रिसाकुमारीओ महत्तरिआओ साहिं २ कूडेहिं सरहिं २ भवणेहिं सरहिं २ पासायवडेंसरहिं पत्ते २ चउहि सामाणिजसाहस्सीहिं चाहिं महत्तरिआदि सपरिवाराहिं सत्तहिं अणिरहि सत्ताहि अणिआहिवईहिं सोळसरहिं आवरक्खदेवसाहस्सीहि अण्णेहि अ बहूहिं भवणवज्ञवाणमन्तरेहिं देवेहिं देवीहि अ सद्धिं संपरिखुडाओ महया हयणगीयवाइअ जाव भोगभोगाई भुंजमाणीओ बिहरति, संजहा-भोगफरा १ भोगवई २, सुभोगा ३ भोगमालिनी ४ । तोयधारा ५ विचित्ता य ६, पुष्फमाला . अणिदि ८॥ १॥ तए थे तासिं अहेलोगवत्यव्वाणं अट्टण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्ते आसणाई चलंति, तए णं ताओ अहेलोगवस्थव्याओ अव दिसाकुमारीओ महत्तरिआओ पत्तेयं २ आसणाई चलिआई पासन्ति २ ता ओहिं पहुंजंति पउंजित्ता भगवं तित्थयर ओहिणा आभोएंति २ चा अण्णमण्णं सदाविति २ चा एवं बयासी-प्पण्णे खलु भो ! जम्बुद्दीवे वीवे भयवं! तित्थयरे तं जीयमे तीअपचुप्पण्णमणागयाणं अहेलोगवत्यवाणं अट्ठाई दिसाकुमारीमदत्तरिआणं भगवओ ति
5
अथ पञ्चम-वक्षस्कारः आरभ्यते
...जिनेश्वरस्य जन्म-अभिषेकस्य वर्णनं आरभ्यते
~11