________________
आगम
(१८)
प्रत
सूत्रांक
[१२७
-१३०]
दीप
अनुक्रम
[२५२
-२५५]
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [१९२७-१३०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Ja inte
| कषष्टिभागान् योजनस्य बाहल्येन, विमान विष्कम्भस्यार्द्धभागेनोच्चत्वात् । गतं चिम्बायामविष्कम्भादिद्वारम्, अथ मेरुमण्डलयोरबाधाद्वारं तत्रादिसूत्रम्
जंबुद्दीवे णं भंते ! दीवे मंदरस्स पश्वयस्स केवइआए अबाहाए सव्वमंतरे सूरमंडले पण्णत्ते ?, गोअमा ! चोआलीसं जोअणसहस्साई अडय वीसे जोअणसए अवाहाए सव्वम्भंवरे सूरमंडले पण्णत्ते, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पब्वयरस केव भवाहाए सव्वतराणंतरे सूरमंडले पण्णते ?, गो० ! चोआलीसं जोअणसहस्साइं अट्ठ य वावीसे जोभणसए अडवालीसं च एगसद्विभागे जो अगस्त अवाहा अध्भंवराणंतरे सूरमंडले पं०, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्त के बइआए अवाहाए अनंतरतचे सूरमंडले पण्णत्ते, ? गो० ! चोआलीसं जोभणसहस्साई अट्ठ य पणवीसे ओअणसए पणतीसं च एगसडिभागे जोअणरस अबाहाए अब्भंतरतचे सूरमंडले पण्णत्ते इति, एवं खलु एतेणं उबारणं णिक्खममाणे सूरिए तयणंतराओ मंडलाओ तयणंतरं मंडल संक्रममाणे २ दो दो जोभणाई अडयालीसं च एगसहिभाए जोअणस्स एगभेगे मंडले अवाहावुडि अभिवद्धेमाणे २ सव्व बाहिरं मंडलं वसंकमित्ता चारं चरइति, जंबुद्दीवे णं भंते! दीवे मंदरस्स पब्वयरल केदइआए अवाहाए सव्ववाहिरे सूरमंडले पं० १, गो० ! पणयालीसं जोअणसहस्साई तिष्णि अतीसे जोअणसए अवाहाए सब्ववाहिरे सूरमंडले पं०, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सब्ववाहिराणंतरे सूरमंडले पण्णचे ?, गोअमा ! पणयालीस जोअणसहस्साइं तिणि अ सत्तावीसे जोअणसए तेरस य एगसट्टिभाए जोर्गेणस्स भवाहाए बाहिराणंतरे सूरमंडले पण्णत्ते, जंबुद्दीवे णं भंते ! दीवे मंद
For P&Peale City
~ 117 ~