________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [६], ------------------ -------------------------- मूलं [१२५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२५]
गाथा:
श्रीजम्बू-18 वरदामाख्यं च तत्रत्यापेक्षया तथैव, विजयसूत्रे चायं विशेष:-विजयसत्कगङ्गादि४महानदीनां यथाई शीताशीतो- वक्षस्कारे
द्वीपक्षा- दयोः सङ्गमे मागधप्रभासाख्यानि भावनीयानि वरदामाख्यानि तेषां मध्यगतानि भाव्यानि, एवमेव पूर्वापरमीलनेन खण्डयोजन्तिचन्द्री-18
एक व्युत्तरं तीर्थशतं भवतीत्याख्यातमिति । अथ श्रेणय:-'जंबहीये' इत्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम! नादापण्ड: या चिः | अंबूद्वीपे द्वीपे अष्टषष्टिविद्याधरश्रेणयः-विद्याधरावासभूता वैताढ्यानां पूर्वापरोदध्यादिपरिच्छिन्ना आयतमेखला भवन्ति, ISI
सू. १२५ ॥४२९॥ चतुस्विंशत्यपि वैताश्येषु दक्षिणत उत्तरतश्च एकैकश्रेणिभावात. तथैवाष्टपष्टिराभियोग्यश्रेणयः, एवमेव पूर्वापरमी-18|
लनेन जम्बूद्वीपे द्वीपे पत्रिंश-पत्रिंशदधिकं श्रेणिशतं भवतीत्याख्यातं । अथ विजया:-'जंबुद्दीये'त्ति प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे जम्बूद्वीपे द्वीपे चतुर्विंशचक्रवर्तिविजयाः तत्र द्वात्रिंशन्महाविदेहविजया द्वे च भरतैरावते उभयोरपि चक्रवर्तिविजेतव्यक्षेत्रखण्ड रूपस्य चक्रवर्तिविजयशब्दवाच्यस्य सत्त्वात् , एवं चतुस्त्रिंशद्राजधान्यश्चतुर्विंशत्तमिम्रागुहाः प्रतिवैताब्यमेकैकसम्भवात् एवं चतुर्विंशत् खण्डप्रपातगुहाः चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशन्नक्तमालका देवाश्चतुर्विंशत् ऋषभकूटनामकाः पर्वताः प्रज्ञप्ता, प्रतिक्षेत्र सम्भवतश्चक्रवर्तिनो दिग्विजयसूचकनामन्यासार्थमेकैकसद्भावात्, | यचात्र विजयद्वारे प्रकान्ते राजधान्यादिप्रश्नोत्तरसूत्रे तद् विजयान्तर्गतत्वेनेति । अथ इदा:-'जंबुद्दीवे २' इत्यादि प्रश्नसूत्र | ॥४२९॥
| व्यक्तं, उत्तरसूत्रे पोडश महाहदाः षट् वर्षधराणां शीताशीतादयोश्च प्रत्येकं पञ्च पञ्च । अथ सलिला:-'जंबुद्दीचे' इत्यादि, | 18|| जम्बूद्वीपे द्वीपे कियत्यो महानद्यो वर्षधरेभ्यः-'तास्थ्यात् तद्व्यपदेश' इति वर्षधरहदेभ्यः प्रवहन्ति-निर्गच्छन्तीति वर्षध-18
दीप अनुक्रम [२४६-२४९]
~104