________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [६], ----------------------- -------------------------- मूलं [१२५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२५]
गाथा:
लवक्षस्कारेषु षोडशसु १६ प्रत्येकं चतुष्टयभावात् ६४ गजदन्ताकृतिवक्षस्कारेषु गन्धमादनसौमनसयोः सप्त १४ मा-11 ल्यवद्विद्युत्मभयोः नव १८ इति उभयमीलने यथोक्कसङ्ख्या, त्रीणि पडुत्तराणि वैताब्यकूटशतानि, तत्र भरतैरावतयोविजयानां च वैतात्येषु चतुर्विंशति प्रत्येक नवसम्भवादुक्कसङ्ख्यानयनं, वृत्तवैताब्येषु च कूटाभावः अत एव वैताव्यसूत्रे न दीर्घपदोपादानं विशेषणस्य व्यवच्छेदकत्वात् अत्र च व्यवच्छेद्यस्याभावादिति, मेरौ नव, तानि च नन्दन-5 वनगतानि ग्राह्याणि न भद्रशालवनगतानि दिग्रहस्ति कूटानि, तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्रकूटत्वादिति, सङ्ग्रहणिगाथायां 'पषयकूडा ये'त्यत्र चोऽनुक्कसमुच्चये तेन चतुर्विंसद् ऋषभकूटानि तथा अष्टौ जम्बूवनगतानि तावन्त्येव शा-18 ल्मलीवनगतानि भद्रशालवनगतानि च सर्वसङ्ख्ययाऽष्टपञ्चाशत्सङ्ख्याकानि ग्राह्याणि, ननु तर्हि एतद्गाथाविवरणसूत्रे | 'चत्तारि सत्तसहा कूडसया' इत्येवंरूपे सङ्ख्याविरोधः, उच्यते, एषां गिर्यनाधारकत्वेन स्वतन्त्रगिरित्वान्न कूटेषु गणना, ISI
| अयमेवाशय ऋषभकूटसाबासूत्रपृथक्करणेन सूत्रकृता स्वयमेव दर्शयिष्यते, यच्च प्राक् ऋषभकूदाधिकारे 'कहि णं | Iभंते ! जंबुद्दीवे उसभकूडे णामं पञ्चए पण्णत्ते' इति सूत्र, तच्छिलोच्चयमात्रतापरं व्याख्येयमिति सर्व सम्यकू, अथ 18|| तीर्थानि-'जंबुद्दीवे' इत्यादि,मक्षसूत्रे तीर्थानि चक्रिणां स्वस्वक्षेत्रसीमासुरसाधनार्थ महाजलावतारणस्थानानि, उत्तर-॥
सूत्रे भरते वीणि तीर्थानि प्रज्ञप्तानि, तद्यथा-मागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य वरदाम दक्षिणस्यां प्रभासं पश्चिमायां सिंधुसंगमे समुद्रस्य एवमैरावतसूत्रमपि भावनीयं, नवरं नद्यौ चात्र रक्तारक्तवत्यौ तयोः समुद्रसङ्गमे मागधप्रभासे
दीप अनुक्रम [२४६-२४९]
~103