________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
-------- मूलं [५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[२]
उदात्तस्वभाव ओजस्वी-आत्मना वीर्याधिकः तेजसा शारीरेण लक्षणैश्च-सत्त्वादिभिर्युक्तः, म्लेच्छभाषासु-पारसीआ-18 रवीप्रमुखासु विशारदः-पण्डितः, तत्सम्लेच्छदेशभाषाज्ञो हि तत्तद्देशीयम्लेच्छान सामदानादिवाक्यैोंटुं समर्थो भवति, अत एव चित्र-विविधं चारु-अग्राम्यतादिगुणोपेतं भाषत इत्येषंशीला, भरतक्षेत्रे निष्कुटानां निम्नानां च-गम्भीर-18
स्थानानां दुर्गमानां च-दुःखेन गन्तुं शक्यानां दुष्प्रवेशानां-दुःखेन प्रवेष्टुं शक्यानां भूभागानां विज्ञायकस्तत्र तद्वा-18 18| सीव प्रचारचतुरः, अत एवेनां योग्यतां विभाव्यैतादृशे शासने नियुक्तः, अर्थशास्त्र-नीतिशास्त्रादि तत्र कुशल र सेना-18
पति:-सैन्येशेषु मुख्या, भरतेन राज्ञा एवमुक्तः सन् हृष्टतुष्टेत्यादि प्राग्वत्, ततः स किं करोतीत्याह-'पडिसुणेत्ता' इत्यादि, सर्व चैतत् पाठसिद्ध, नवरं सुपेणविशेषणं सन्नद्धं शरीरारोपणात् बद्धं कसावन्धनतः वर्म-छोहकत्तलादिरूपं सञ्जातमस्येति वम्मितं ईदृशं कवच-तनुत्राणं यस्य स तथा, उत्पीडिता-गाढं गुणारोपणाद् दृढीकृता शरासनपट्टिका-धनुर्दण्डो येन स तथा, पिनद्धं ग्रैवेय-ग्रीवात्राणं ग्रीवाभरणं पा येन स तथा बद्धो-प्रन्धिदानेन आविद्धः परिहितो मू वेष्टनेन विमलवरचिलपट्टो-वीरातिवीरतासूचकवस्त्र विशेषो येन स तथा, पश्चात्पदद्वयस्य कर्मधारयः गृहीतान्यायुधानि प्रहरणानि च येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो वोध्यः, तत्र क्षेप्यानि बाणा-15 दीनि अक्षेप्यानि खगादीनि अथवा गृहीतानि आयुधानि प्रहरणाय येन स तथेति । 'तए ण'मित्यादि, प्राग्व्या-18 ख्यातार्थ, नवरं वाक्ययोजनायां ततः सुषेणश्चम्मरत्नं परामृशति-स्पृशति, इत्यन्तं सम्बन्ध इति, एतत्प्रस्तावाचर्म-2
टीप
अनुक्रम
[७६]
2ccesese
JimEllenni
~92