________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [५]
श्रीजम्मू-18
'तए ण'मित्यादि, निगदसिद्ध, नवरं सुषेणनामानं सेनापति-सेनानीरलमिति, किमवादीदित्याह-'गच्छाहि ण'-18|३वक्षस्कारे द्वीपशा- II मित्यादि, गच्छ भो देवानुप्रिय! सिन्ध्वा महानद्याः पाश्चात्य-पश्चिमदिग्वतिनं निष्कुट-कोणवर्तिभरतक्षेत्रखण्डरूपं, सुपेणेन न्तिचन्द्री- एतेन पूर्वदिग्वर्तिभरतक्षेत्रखण्डनिषेधः कृतो बोध्या, इदं च कैविभाजकैविभक्तमित्याह-पूर्वस्यां दक्षिणस्यां च सिन्धु दी। सन्धुपाव या वृत्तिः
पश्चिमायां सागर:-पश्चिमसमुद्रः उत्तरस्यां गिरिचताब्यः एतैः कृता मर्यादा-विभागरूपा तया सहितं, एभिः कृतवि-15THIS ॥२१॥
भागमित्यर्थः, अनेन द्वितीयपाश्चात्यनिष्कुटात् विशेषो दर्शितः, तत्रापि समानि च-समभूभागवत्तींनि विषमाणि चदुर्गभूमिकानि निष्कुटानि च-अवान्तरक्षेत्रखण्डरूपाणि ततो द्वन्द्वस्तानि च-ओअवेहित्ति साधय अस्मदाज्ञाप्रवर्त| नेनास्मद्वशान् कुरु, अनेन कथनेन प्रथमसिन्धुनिष्कुटसाधनेऽल्पीयसोऽपि भूभागस्य साधने न गजनिमीलिका विधेयेति ज्ञापितं, एवमेवाखण्डपखंडक्षितिपतित्वप्राप्ते, 'ओअवेत्ता साधयित्वा अग्याणि-सधस्कानि वराणि-प्रधा-S नानि रत्नानि-स्वस्वजातावुत्कृष्टवस्तूनि प्रतीच्छ-गृहाण, प्रतीष्य च ममैतामाज्ञप्तिका प्रत्यर्पयेति, ततः सुषेणो यथा 9
चक्रे तथाऽऽह--'तते ण'मित्यादि, ततो भरताज्ञानंतरं स सुषेणः एवं स्वामिस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोतिर 1 इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषेणः-सेना-हस्त्यादिस्कन्धस्तद्रूपस्य बलस्य नेता-प्रभुः ॥२१॥
स्वातन्त्र्येण प्रवर्तकः भरते वर्षे विश्रुतयशाः महतः-अतुच्छस्य बलस्य-सैन्यस्य प्रक्रमात् भरतचक्रवर्तिसम्बन्धिनः पराक्रमो यस्मात् तथा, दृष्टं हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन ‘ओअंसी'ति पदे न पौनरुक्त्य, महात्मा
Recessed
अनुक्रम
[७६)
~91