________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
-------- मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्ब- सूचनार्थः, 'जाव पीइदाणं'ति, अत्रापि मागधदेवसाधनाधिकारोक्तं सूत्रं तावद्वक्तव्यं यावत्प्रीतिदान, 'से' तस्य तीर्था-18३वक्षस्कारे द्वीपशा-धिपसुरस्य प्रीतिदानशब्देनोपचारात् प्रीतिदानार्थकविवक्षितचूडामण्यादि वस्तूच्यते, अत्र तु 'जाव दाहिणिल्ले अ-13 प्रभासतीर्थ न्तिचन्द्री- तवाले इति सूत्रस्थाग्रतो न्यासान्यथानुपपत्या तस्य ग्रहणं ज्ञेयं, न तु दान, तस्य 'जाव अट्ठाहि महामहिम करेंति'त्ति |
साधनं या इचिः सूत्रस्थयावच्छब्देन गृहीतत्वात् , तेनायमर्थः-प्रीतिदाननिमित्तकचूडामण्यादिवस्तुग्रहणप्रतिपादकसूत्रं यावद्वक्तव्यमिति,
मू.४९ ॥२१॥
तत्राय पिण्डार्थः-तुरगनिग्रहणरथस्थापनधनुःपरामर्शशरमोक्षकोपोत्पादकोपापनोदनिजद्धिसारसंप्रेक्षणप्रीतिदानसूत्राणि || मागधतीर्थसूत्राधिकारवद् ज्ञेयानीति, नवरमयं विशेषः प्रीतिदाने चूडामणिं च दिव्यं-मनोहरं सर्वविपापहारि शिरोभूष-18 णविशेष उरस्थ:-वक्षोभूषणविशेपं अवेयर्क-ग्रीवाभरणं श्रोणिसूत्रक-कटिमेखलां कटकानि-च त्रुटिकानि च, कियहर।। वक्तव्यमित्याह-यावद्दाहिणिले अंतवाले' इति यावद्दाक्षिणात्योऽहमन्तपाल इति, प्रीसिवाक्यप्राभृतोपढौकनभरत-18 कृततत्स्वीकरणदेवसम्माननविसर्जनरथपरावृत्तिस्कन्धावार प्रत्यागमनमजनगृहगमनस्नानभोजनकरणश्रेणिप्रश्रेणिशब्दनादिप्रतिपादकसूत्रं वक्तव्यम्, किमन्तमित्याह-'अट्ठाहिरं महामहिमं करेंति' अष्टादश श्रेणिमश्रेणयोऽष्टाहिकां महामहिमां प्रकुर्वन्ति, एतामाज्ञप्तिका प्रत्यर्पयन्तीति । अथ प्रभासतीर्थाधिपसाधनायोपक्रमते-'तए णमित्यादि,18॥२१३॥ | सर्व प्राग्वत् , नवरं उत्तरपश्चिमां-वायवी दिशं शुद्धदक्षिणवर्तिनो वरदामतीर्थतः शुद्धपश्चिमावर्तिनि प्रभासे गम-18 नाय इत्यमेव पथः सरलत्वात्, अन्यथा वरदामतः पश्चिमागमने अनुवारिधिवेलं गमनेन प्रभासतीर्थप्राप्तिईरेण स्या
अनुक्रम [७३]
अत्र मूल संपादने सूत्रक्रमांकने एका स्खलना दृश्यते - सू० ४८ स्थाने मुद्रणशुद्धि-स्खलनत्वात् 'सू० ४९' इति मुद्रितं
~81~