________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [४५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[४५]
गाथा:
श्रीजम्बू- मित्वा चैवमवादीदिति, अन सूत्रे यावच्चय्यो लिपिममादापतिस एव दृश्यते, संग्राहकपदाभाषात्, अभ्यत्र तद्गमा-३ वक्षस्कारे
द्वीपशा- दावरश्यमानत्वाचेति, अथ फिमवादीविल्याह-खिप्पामेवेति, सर्व प्राग्वत्, यथा राजाज्ञां पौरा विदधुस्तथा चाह- वा न्तिचन्द्री
माथेकुमारन्द्रीतए ण'मित्वादि, न्यक्तं, ततो मागधतीर्थकुमारदेवविजयाप्ताहिकामहामहिमानन्तरं चक्कर कीदृशं कच सञ्चचारे-12 या वृत्तिः
साधनं सू. त्याह-सए 'मित्यादि, ततस्तद्दिव्य चक्ररतं वनमयं तुम्ब-अरकनिवेशस्थानं यत्र तत्तथा, लोहिताक्षररक्षमया ॥२०॥ अरका यत्र तत्तथा, जाम्बूनद-पीतसुवर्ण तन्मयो नेमिः-धारा यत्र तत्तथा, नानामणिमयं अन्तः क्षुरप्राकारत्वात् ।
क्षुरमरूपं स्थालं-अन्तःपरिधिरूपं तेन परिगतं यत्तसथा, मणिमुक्काजालाभ्यां भूपित, नन्दिा-भम्भामृदङ्गादिदिश-18 | विधसूर्यसमुदायस्तस्य योषस्तेन सहगतं यत्तत्तथा, सकिङ्किणीकं-क्षुद्रघण्टिकाभिः सहितं, दिव्यमिति विशेषणस्य प्रागु
तत्वेऽपि प्रशस्ततातिशयख्यानार्थ पुनर्वचनं, तरुणरविमण्डलनिभं नानामणिरत्नघण्टिकाजालेन परिक्षिप्त-सर्वतो व्याप्तं, 'सबोउ'इत्यादि विशेषणचतुष्टयं प्राग्वत् नाम्ना च सुदर्शनं नरपतेः-चक्रिणः प्रथम-प्रधानं सर्वरलेषु तस्य मुख्य-18 स्वाद्वैरिविजये सर्वत्रामोघशक्तिकत्वाच चक्ररलं, प्रथमशब्दस्य पढमे चंदयोगे' इत्यादी प्रधानार्थकत्वेन प्रयोगदर्श-13 नान्नेबमसङ्गतिभार व्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां आयुध-18 | गृहकालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य च दक्षिणपश्चिमां दिशं-नैर्ऋती विदिशं प्रतीति शेषः, वरदामतीर्थाभिमुखं प्रयात-चलितं चाप्यभवत् , अयं भावः-शुद्धपूर्वास्थितख शुद्धदक्षिणवर्तिवरदामतीर्थ बजतः आग्नेय्या
दीप
अनुक्रम [६२-६७]]
N
etrinyuru
~634