________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [३], ...--------------------------------------------------- मलं [४५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४५]
गाथा:
इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्र न पौनरुक्त्य, तत्प्रतीच्छन्तु-गृहन्तु देवानुप्रिया ! मम इदम्-अग्रत उपनीत एतद्रूपं प्रत्यक्षानुभूयमानस्वरूपं प्रीतिदानं-सन्तोषदान प्राभृतरूपमित्यर्थः, इतिकृत्वा-विज्ञप्य हारादिकमुपनयति-प्राभृतीकरोतीति, 'तए 'मित्यादि, ततः स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेतद्रूपं प्रीतिदानं तत्प्रीत्युत्पादनार्थमलुब्धतया प्रतीच्छति-गृह्णाति, प्रतीष्य च' मागधतीर्थकुमारं देवं सत्कारयति वस्त्रादिना सन्मानयति तदुचितप्रतिपत्त्या सत्कार्य सन्माल्य च प्रतिविसर्जयति-स्वस्थानगमनायानुमन्यते । अथ तदुत्तरकत्र्तव्यमाह
'तए णं से भरहे राया रह'मित्यादि, ततः स भरतो राजा रथं परावर्त्तयति-भरतवर्षाभिमुखं करोति, परावर्त्य च 18| मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति प्रत्यवतीर्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च-बाह्या उपस्थान-3| 18 शाला तत्रैवोपागच्छति उपागत्य च तुरगान् निगृह्णाति निगृह्य च रथं स्थापयति स्थापयित्वा च रथात् प्रत्यवरोहति ॥१॥ प्रत्यवरुह्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च मजनगृहमनुप्रविशति अनुप्रविश्य 'जावति यावत्करणात || संपूर्णः स्नानालापको वाच्यः 'ससिब पिअदसणे इति विशेषणं यावत्,स च प्राग्वत् ,नरपतिर्मज्जनगृहात प्रतिनिष्कामति प्रतिनिष्क्रम्य च यत्रैव भोजनमण्डपस्तत्रैवोपागच्छति उपागत्य च भोजनमण्डपे सुखासनवरगतः सन्नष्टमभकं पारयति पारयित्वा च भोजनमण्डपात् प्रतिनिश्कामति प्रतिनिष्कम्य च यत्रैव बाह्योपस्थानशाला यत्रैव च सिंहासनं तत्रैवो-18 पागच्छति उपागत्य च याचत्सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषध च अष्टादश श्रेणिप्रश्नेणीः शब्दयति शब्द
दीप
अनुक्रम [६२-६७]]
~62~