________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [3], ------------------------------------------------------ मुलं [४५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[४५]
गाथा:
श्रीजम्यू-1मर्थ:-यो मया सह युयुत्सुः स मुमूर्षरेवेति, दुरन्तानि-दुष्टावसानानि प्रान्तानि-तुच्छानि लक्षणानि यस्य स सथा, हीनायां विक्षस्कारे द्वीपशा- पुण्यचतुर्दश्यां जातो हीनपुण्यचातुईशः, तत्र चतुर्दशी किल तिथिन्मिाश्रिता पुण्या पवित्रा शुभा इतियाषत् भवति, मानववा |सा च पूर्णाऽत्यन्तभाग्यवतो जन्मनि भवति अत आक्रोशता इत्यमुक्त, क्वचिद् 'भिन्नपुण्णचाउद्दसे'त्ति, तत्र भिमा-
कुमार
मा . या वृत्तिः
| परतिथिसङ्गमेन भेदं प्राप्ता या पुण्यचतुर्दशी तस्यां जात इति, हिया-उज्जया श्रिया-शोभया च परिवर्जितः यो णमिति । ॥२०२॥ पूर्ववत् मम अस्याः-प्रत्यक्षानुभूयमानायाः एतद्रूपायाः एतदेव न समयान्तरे भङ्गरत्वादिरूपान्तरभाक् रूपं-स्वरूपं
यस्याः सा तथा तस्या दिव्याया:-स्वर्गसम्भवा याः प्रधानाया था देवानामृद्धिः-श्रीभवनरनादिसम्पत् तस्याः, एवं सर्वत्र, 18|नवरं पुतिः-दीप्तिः शरीराभरणादिसम्पत् तस्याः युतिर्वा-इष्टपरिवारादिसंयोगलक्षणा तस्याः दिव्येन-प्रधानेन देवानु
भावेन-भाग्यमहिनाऽथवा दिव्येन-देवसम्बन्धिनाऽनुभावेन-अचिन्त्यवैक्रियादिकरणमहिना सह 'पिता पुत्रेण सहा-8 गत' इत्यादिवत्,लब्धाया-जन्मान्तरार्जितायाः प्राप्ताया-इदानीमुपस्थितायाः अभिसमन्वागताया:-भोग्यतां गतायाः उपरि आत्मना उत्सुको-मनसोत्कण्ठुला परसम्पश्यभिलाषी पदव्यत्ययावुत्सुकात्मा वा भवने निसृजति, इतिकृत्वा । सिंहासनादन्युत्तिष्यतीति । उत्थानानन्तरं यत्कर्त्तव्यं सदाह-जेणेव से णा इत्यादि, यत्रैष स नामरूपोऽहतः-अखण्डि- २०२॥
अक्का-चिन्हं यत्र स तथा मामाङ्क इस्यर्थः, एवंविधः शरतत्रैवोपागच्छति, तं नामाइताङ्क शरं गृहाति नामक अनुमवाधयति-वर्णानुपूर्वीक्रमेण पठति, नामकमनुप्रवाचयतोऽयं-यक्ष्यमाण एतदूपो-वश्यमाणस्वरूपः आत्मन्यधि
दीप
अनुक्रम [६२-६७]]
~59~