________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
-------------------- मुलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०३]
गाथा:
श्रीजम्बू- पि स्वस्थाने मेरुं परिक्षिप्य स्थितानि, आधषनं स्थानतः पृच्छति-कहिबमित्याधि, प्रश्नः प्राग्वत्, निर्णचनसूत्रे वक्षस्कारे
18 मेरुपर्वतः द्वीपशा-1 गौतम! धरणीतलेऽत्र मेरौ भन्नशालवनं प्रज्ञप्त, प्राचीनेत्यादि प्राग्वत् , सौमनसविद्युत्प्रभगन्धमादनमाल्यवनिक्ष-18 न्तिचन्द्रीया वृत्तिः
स्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्त-अष्टधाकृतं, तपथा-एको भागो मेरोः पूर्वतः १ 18 द्वितीयोऽपरतः २ तृतीयो विद्युत्प्रभसौमनसमध्ये दक्षिणतः ३ चतुर्थों गन्धमादनमाल्यवन्मध्ये उत्तरतः ४ तथा ॥३६३॥
॥ शीतोदया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्वपश्चिमविभागेन द्विधा कृतं ततो लब्धः पञ्चमो भागः ५ तथा पश्चिमतो || गच्छन्त्या पश्चिमखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धः षष्ठो भागः तथा शीतया महानद्या दक्षिणाभिमुखं गच्छन्त्या उत्तरखण्डं पूर्वपश्चिमभागेन द्विधा कृतं ततो लब्धः सप्तमो भागः ७ तथा पूर्वतो गच्छन्त्या पूर्वखण्डं | दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धोऽष्टमो भागः८, स्थापना यथा| मन्दरस्य पूर्वतः पश्चिमतश्च द्वाविंशतिं २ योजनसहस्राण्यायामेन, कथमिति चेत्, उच्यते, कुरु- | INI जीवा त्रिपञ्चाशयोजनसहस्राणि ५३०००, एकैकस्यां च वक्षस्कारगिरेर्मूले पृधुत्वं पञ्चयोजन- प.
18॥३६॥ शतानि ततो तयोः शैलयोर्मूले पृथुत्वपरिमाणं योजनसहवं तस्मिन् पूर्वराशी प्रक्षिसे जातानि 18 चतुःपञ्चाशद् योजनसहस्राणि ५४०००, तस्मान्मेरुव्यासे शोधिते शेष चतुश्चत्वारिंशद्योजन
दीप
अनुक्रम [१९४-१९६]
Ft
18
~381