________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
-------------------- मूलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०३]
गाथा:
Dececeaeeeeeeeeeeeeeesese
देकादशलक्षणः छेदः कस्माद्वा तेन शेष गुण्यते ?, उच्यते, एकादशानां योजनानामन्ते एक योजनं एकादशानां योजनशतानामन्ते एकं योजनशतं एकादशानां योजनसहस्राणामन्ते एक योजनसहस्रं त्रुयति तत एकादशलक्षणः छेदः, तेनोचवपरिज्ञानाय विस्तारशेष गुण्यते, अन्यथा योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्वेत्येवं विस्तारात् कन्दादारोहणे धरणीतले नवतिर्योजनानि दश चैकादशभागाः कथं त्रुध्येयुरिति, ननु मेललाद्वये प्रत्येक परितः पञ्चयोजनशतविस्तारयोर्नन्दनसौमनसवनयोः सद्भावात् प्रत्येक योजनसहनस्य युगपत् अटिः ततः किमित्येकादशभागपरिहाणिः!, उच्यते, कर्णगत्या समाधेयमिति, का च कर्णगतिरिति चेत्, उच्यते, कन्दा-18 दारभ्य शिखर यावदेकान्तऋजुरूपायां दवरिकायां दत्तायां यदपान्तराले क्वापि कियदाकाशं तत्सर्व कर्णगत्या मेरो-18 रामाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशभागपरिहाणि परिवर्णयन्ति, अयं चार्थः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषणवत्यां लवणोदधिधनगणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति ॥ सम्प्रत्येतद्गत-18 वनखण्डवक्तव्यतामाह-'मन्दरे ण मित्यादि, प्रश्नसूत्रं व्यकं, उत्तरसूत्रे चत्वारि वनानि प्रज्ञप्तानि, तद्यथा-भद्रा:-18
सद्भूमिजातत्वेत सरलाः शाला: साला वा-तरुशाखा यस्मिन् तत् भद्रशालं भद्रसालं वा, अथवा भद्रा शाला-वृक्षा 18 यत्र तत् भद्रशालं नन्दयति--आनन्दयति देवादीनिति नन्दनं सुमनसा-देवानामिदं सौमनसं देवोपभोग्यभमिकास18 नादिमत्त्वात् पण्डते-च्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेन्वतिशायितामिति णकपत्यये पण्डके, इमानि चत्वा-18
दीप अनुक्रम [१९४-१९६]
~380