________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [९५]]
poecececenese
गाथा:
नीलवतो दक्षिणस्यां शीताया उत्तरस्यां पौरस्त्यलघणसमुद्रस्य पश्चिमायां पुष्कलावतीचक्रवर्तिविजयस्य पूर्वस्या अत्रान्तरे॥ शशीता मुखवनं नाम वनं प्रज्ञप्तम् ,उत्तरदक्षिणायतेयादिविशेषणानि विजयवद्वाच्यानि,इह विजयवक्षस्कारगिर्यन्तरनद्यः |
सर्वत्र तुल्यविस्ताराः वनमुखानि तु निषधसमीपे नीलवत्समीपे चाल्पविष्कम्भानि शीताशीतोदोभयकूलपार्थे तु पृथुवि। कम्भानि जगत्यनुरोधात्,तथाहि-पूर्वस्यामपरस्यां च दिशि निषधानीलवतो वाऽऽरभ्य जगती वक्रगत्या शीतां शीतोदां। | वा प्राप्ता, जगतीसंस्पर्शवतीनि च मुखवनानि, ततस्तदनुरोधाद् दर्शयति-शीतामहानद्यन्ते द्वे योजनसहने नव च द्वाविं
| शत्यधिकानि योजनशतानि विष्कम्भेन, अत्रोपपत्तिः प्राग्वत् , विजयवक्षस्कारायन्तरनदीमेरुपृथुत्वपूर्वापरभद्रशालवना1 याममीलने जातानि ९४१५६,अस्य राशेर्जम्बूद्वीपपरिमाणात् शोधने शेष ५८४४, अस्य शीताशीतोदयोरेकस्मिन् दक्षिणे
उत्तरे वा भागे द्वे मुखयने इति द्वाभ्यां भागे हते आगतानि द्वाविंशत्यधिकान्येकोनत्रिंशद्योजनशतानि २९२२,
अन च तेवीसे इति पाठोऽशुद्धः, एतच्च पृथुत्वपरिमाणं न सर्वत्र शीताशीतोदयोर्मुखप्रत्यासत्तावेतत्करणावकाशादत्रैव || महाविदेहवर्षस्य सर्वोत्कृष्ट विस्तारलाभादित्याह-तदनन्तरं च मात्रया २-अंशेनांशेन परिहीयमानं २-हानिमुपगच्छद्
नीलबद्वर्षधरपर्वतान्ते एकमेकोनविंशतिभागं योजनस्य विष्कम्भेन,एकां कलां यावत्पृथुत्वेनेत्यर्थः, 'कालाध्वनोाप्ता(श्रीसिद्ध० अ०२पा०२ सू०४२) वित्यनेन द्वितीया, अत्र करणं-मुखवनानां सर्पलघुर्विष्कम्भो वधरपा ततो वर्षधरजीवात इदं करणं समुत्तिष्ठति, तथाहि-प्रस्तुते नीलवज्जीवा चतुर्नवतिसहस्राणि शतमेकं षट्पञ्चाशदधिकं योज
दीप अनुक्रम [१७१-१७३]
~354