________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [९५]]
गाथा:
श्रीजम्बू-18 अगाधजलाशयाः सन्त्यस्यामिति द्रहावती साधनिकाप्राग्वत्,अथ यथेयं महानदी समुपैति तथाऽऽह-'तस्स णमित्यादि |
ह-तस्सणामित्यादि, वक्षस्कारे द्वीपशा- |उक्तमायम,अथ पञ्चमो विजयः-'कहिण'मित्यादि,व्यक्तम् ,अथ तृतीयो वक्षस्कार:-'कहिण'मित्यादि,सूत्रद्वयमपि व्यक्तं,
शेषविजन्तिचन्द्री- नवरं द्वितीयसूत्रे कूटानि पञ्चशतिकानि-पंचशतप्रमाणानीति, अथ षष्ठो विजया-'कहिण'मित्यादि, स्पष्ट, पावत्या- | यादि . या वृत्तिः
॥ स्तृतीयान्तरनया इति, अथ तृतीयान्तरनद्यवसर:-'कहि ण'मित्यादि, प्रायः प्राग्वत् , नवरं पङ्कोऽतिशयेनास्त्यस्या॥३४९॥ मिति पावती प्राग्वद्भपसिद्धिः, अथ सप्तमविजयावसर:-'कहिण'मित्यादि व्यक्तं, अथ चतुर्थवक्षस्कार:-'कहिण'-18
मित्यादि, सर्व स्पष्ट, नवरं पुष्कलावतः सप्तमो विजयः स एव चक्रवर्तिविजेतव्यत्वेन चक्रवत्ति विजय इत्युच्यते, एवं | पुष्कलावतीचक्रवर्तिविजयोऽपि बोध्यः, सम्पत्यष्टमो विजयः-'कहि णं भन्ते । महाविदेहे इत्यादि, प्रकटार्थ, ISI || नवरं औत्तराहस्य शीतामहानद्या मुखवनस्य-अनन्तरसूत्रे वक्ष्यमाणस्वरूपस्य शीतामहानदीनीलवद्वर्षधरमध्यवर्तिमुख-18॥
वनस्य पश्चिमायामित्यर्थः, दाक्षिणात्यापछीतामुखवनादयं वायव्यां स्यादिति औत्तराहग्रहणमिति, अथानन्तरमेवोक्तं ।। || शीतामुखवनं लक्षयज्ञाह-'कहि ण'मित्यादि, क भदन्त! महाविदेहे वर्षे शीताया महानद्या उत्तरदिग्पर्तिशीतायाः181 8 मुखे-समुद्रप्रवेशे वनं शीतामुखवनं नाम वनं प्रज्ञप्तम् , अत्र शीतामुखेत्यनेन शीतोदावनमुखद्वयं उत्तरेत्यनेन च 18|| दाक्षिणात्य शीतामुखवन निरस्त, तथाहि-चत्वारि मुखवनानि-एक शीतानीलवतोर्मध्ये १ द्वितीयं शीतानिषधयोः |
तृतीयं शीतोदा निषधयोः ३ चतुर्थं शीतोदानीलवतोः ४ एषां मध्ये आद्यस्यैव शीतात उत्तरेण दर्शनात्, गौतम! ॥३४९॥
दीप अनुक्रम [१७१-१७३]
~353