________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ...--------------------------------------------------- मलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [९५]]
गाथा:
| तथाहि-से केणद्वेणं भन्ते ! एवं बुच्चइ गाहावई दीवे गाहावई दीवे ?, गोअमा। गाहावई दीवे गं बहूई उप्पलाई
जाव सहस्सपत्ताई गाहावईदीवसमप्पभाई समवण्णाई' इत्यादि, अथास्माद्या नदी प्रवहति तामाह-'तस्स ण'मित्यादि || | व्यक्तं, नवरं पाहा:-तन्तुनामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती, मतुष्प्रत्यये मस्य वत्वे डीप्रत्यये ।
रूषसिद्धिः दीर्घत्वं चात्राकृतिगणत्वात् 'अनजिरादिबहुस्वरशरादीनां मता' (श्रीसिद्ध०अ०३पा०२ सू०७८) वित्य-5 |नेन, महानदी प्रव्यूढा सती सुकच्छमहाकच्छौ विजयी द्विधा विभजन्ती २ अष्टाविंशत्या नदीसहस्रः समना-सहिता | दक्षिणेन भागेन-मेरोदक्षिणदिशि शीता महानदी समुपसर्पति, अथास्य विष्कम्भादिकमाह-गाहावई ण'मित्यादि,
ग्राहावती महानदी प्रबहे-ग्राहावतीकुण्डनिर्गमे मुखे-शीताप्रवेशे च सर्वत्र मुखप्रवहयोरन्यत्रापि स्थाने समा-समIS|| विस्तरोद्वेधा, एतदेव दर्शयति-पंचविंशत्यधिक योजनशतं विष्कम्भेन, अर्द्धतृतीयानि योजनान्युद्वेधेन, सपादशत
योजनानां पंचाशत्तमभागे एतावत एव लाभात् , पृथुत्वं च प्राग्वत् , तथाहि-महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कारमुखवनव्यतिरेकेणान्यत्र सर्वत्रान्तरनद्यः, ताश्च पूर्वापरविस्तृतास्तुल्यविस्तारप्रमाणास्तत एव तत्करणावकाशः,
तत्र मेरुविष्कम्भपूर्वापरभद्रशालवनायामप्रमाणं चतुःपंचाशत्सहस्राणि विजय१६पृथुत्वं पंचत्रिंशत्सहस्राणि चतु:॥ शतानि षडुत्तराणि वक्षस्कार ८ पृथुत्वं चत्वारि सहस्राणि मुखवनद्वय २ पृथुत्वं ५८४४, सर्वमीलनेन नवनवतिसह-II
खाणि द्वे शते पंचाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षाच्छोध्यते शोषिते च जातं सप्तशतानि पंचाशदप्राणि, एतच्चर
दीप अनुक्रम [१७१-१७३]
~350