________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------- --------------------------------- मलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [९५]
श्रीजम्बू द्वीपशान्तिचन्द्री
या वृतिः ।
॥३४७॥
गाथा:
भीलवन्तवासहरपन्नयंतेणं एवं एगूणवीसहभागं जोअणस्स विक्रमेणंति, से गं एगाए पउमवरनेइमाए एगेण व वणसण्टेणं ४वक्षस्कारे संपरिक्खित्तं वण्णो सीआमुहवणस्स जाव देवा आसयन्ति, एवं उत्तरिलं पास समत्तं । विजया भणिआ । रायहाणी) इमाओ-खेमा १ खेमपुरा २ चेव, रिहा ३ रिटुपुरा ४ तहा । खरगी ५ मंजूसा ६ अविअ, ओसही ७ पुढंरीगिणी ८॥१॥ सोउस विज्जाहरसेडीओ तावइआओ अमिओगसेढीओ सन्बाओ इमाओ ईसाणस्स, सव्वेसु विजण्मु कच्छवत्तच्चया जाव अट्ठो राषाणो सरिसणामगा विजएसु सोलसण्डं वक्खारपब्बयाणं चित्तकूडवत्तन्वया जाव कूडा चत्वारि २ बारसण्डं गईणं गाहावइबत्तनया जाव उभो पासिं दोहिं पउमवरवेइआर्हि वणसण्डेहि अ वण्णओ (सूत्र ९५)
'कहि णमित्यादि, सर्व सुगम कच्छतुल्यवक्तव्यत्वात् , नवरं खेमपुरा राजधानी सुकच्छस्तत्र राजा चक्रवत्ती समुत्पद्यते, विजयसाधनादिकं तथैव सर्व वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसर:- कहिणं भन्ते । इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याः कुण्ड-प्रभवस्थानं ग्राहावती-18 | कुण्डनाम कुण्डं प्रज्ञप्तम् ?, गौतम! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधर-16 पर्वतस्य दाक्षिणात्ये नितम्बे, अत्र-सामीपिकेऽधिकरणे सप्तमी तेन नितम्बसमीपे इत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महा-१॥३४७॥ विदेहे वर्षे प्राहावतीकुण्डं प्रज्ञप्तं, यथैव रोहितांशाकुण्डं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादि-18 रीत्या ज्ञेयं, कियत्पर्यन्तमित्याह-यावद् ग्राहावती द्वीपं भवनं चेति, उपलक्षणं चैतत् , तेनार्थेन सूत्रमपि भावनीयम् ।
दीप अनुक्रम [१७१-१७३]
steaceaceaekesekese
~349