________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------ ------------------------------- मूलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यु
प्रत सूत्रांक [४३]
गाथा:
18 अत्र व्याख्या-तत्र राजानो-माण्डलिकाः ईश्वरा-युवराजानो मतान्तरेण आणमाद्यैश्वर्ययुक्ताः तलवरा:-परितुष्टनृ- श्वक्षस्कारे द्वीपशा
पदत्तपट्टबन्धविभूपिता राजस्थानीयाः माडम्बिका-छिन्नमडम्बाधिपाः कौदम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः||चक्रोपन्तिचन्द्री-18 मन्त्रिणः-प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणका-गणितज्ञा भाण्डागारिका वा दौवारिका:-प्रतीहाराःतितपूजाया धृतिः
|त्सवाः सू. अमात्या-राज्याधिष्ठायकाः चेटाः-पादमूलिका दासा वा पीठमा-आस्थाने आसन्नासन्नसेवकाः वयस्या इत्यर्थः181
१३ ॥१९॥ वेश्याचार्या वा नगरं-तास्थ्यात्तद्यपदेशेन नगरनिवासिप्रकृतयः निगमा:-कारणिका वणिजो वा श्रेष्ठिन:-श्रीदेवता-18
ध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः अथवा नगराणां निगमानां च-वणिग्वासानां श्रेष्ठिनो-महत्तराः सेनापतयः-चतु-18 | रङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायकाः दूता अन्येषां राज्यं गत्वा राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिर-18 |क्षकाः, एषां द्वन्द्वस्ततस्तैः, अत्र तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह न केवलं तत्सहितत्वमेव अपि तु तैः समिति समन्तात् परिवृतः-परिकरित इति, नरपतिर्मजनगृहात् प्रतिनिष्कामतीति सम्बन्धः, किम्भूतः ?-प्रियदर्शनः, क इव || धवलमहामेघः-शरन्मेघस्तस्मानिर्गत इव, अत्र यावत्पदात् 'गहगणदिप्पंतरिक्खतारागणाण मण्झे इति संग्रहः, तेन 8 शक्षिपदाग्रस्थ इवशब्दो प्रहगणेति विशेषणेन योज्यः, ततोऽयमर्थः सम्पन्न उपमानिर्वाहाय-यथा चन्द्रः धारदन-18||१९॥
पटलनिर्गत इव प्रहगणानां दीप्यमानऋक्षाणां-शोभमाननक्षत्राणां तारागणस्य च मध्ये वर्तमान इव प्रियदर्शनो भवति ||
। तथा भरतोऽपि सुधाधवलान्मजनगृहान्निर्गतोऽनेकगणनायकादिपरिवारमध्ये वर्तमानः प्रियदर्शनोऽभवत्, पुनः I Sanile
29
दीप
अनुक्रम [५६-६०
~35