________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------- .................----------------- मलं [१०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९०]
गाथा:
कत्वादिति, अथापरं गौतम! यावच्छब्दाज्जम्ब्वाः सुदर्शनाया एतच्छाश्वतं नामधेयं प्रज्ञप्तं, यन्न कदाचिन्नासीदित्या-18
दिकं ग्राह्य, नाम्नः शाश्वतत्वं दर्शितम् , अथ प्रस्तुतवस्तुनः शाश्वतत्वमस्ति नवेत्याशङ्का परिहरन्नाह-जंबुसुदंसणा' 8 इत्यादि, व्याख्याऽस्य प्राग्वत् , अथ प्रस्तावादस्य राजधानी विवक्षुराह-'कहिणं भन्ते ! अणाढिअस्स'इत्यादि, गतार्थ,
नवरं यदेव प्राग्वणितं यमिकाराजधानीप्रमाणं तदेव नेतव्यं यावदनातदेवस्योपपातोऽभिषेकश्च निरवशेषो वक्तव्य इति शेषः ॥ अथोत्तरकुरुनामार्थ पिपृच्छिषुरिदमाह
से केण?णं भन्ते! एवं शुभइ उत्तरकुरा २१, गोजमा ! उत्तरकुराए उत्तरकुरूणाम देवे परिवसइ महिन्दीए जाव पलिओबमहिए, से तेणडेणं गोअमा! एवं बुचड उत्तरकुरा २, अदुत्तरं च णति आव सासए । कहिणं भन्ते! महाविदेहे वासे मालवंते णार्म वक्खारपब्धए पण्णत्ते, गो०! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं णीलबंतस्स वासहरपव्ववस्स दाहिणेणं उत्तरकुराए पुरथिमेणं वच्छस्स चकवट्टिविजयस्स पचत्थिमेणं एत्य ण महाविदेहे वासे माळवंते णाम बक्सारपब्बए पण्णत्ते उत्तरदाहिणायए पाईणपढीणविच्छिपणे जंचेच गंधमावणस्स पमाण विस्वम्भो अ णवरमिमं णाणत्तं सब्यबेरुलिआमए अवसिट्ट तं चेष जाव गोममा! नब कूडा पण्णत्ता, तंजहा-सिद्धाययणकूडे० सिद्धे यमालवन्ते उत्तरकुरु कच्छसागरे रयए। सीओय पुण्णभद्दे हरिस्सहे पेव बोद्धध्वे ॥ १॥ कहिणे भन्ते! मालवन्ते वक्खारपव्वए सिद्धाययणकूडे णाम कूडे पण्णते !, गोभमा! मन्दरस्स पब्वयस्स उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चस्थिमेणं एत्थ णं सिद्धाययणे कूडे पण्णते पंच जोअणसयाई उद्धं उच्चत्तेणं अवसिहूं तं व जाव
दीप अनुक्रम [१५१-१६२]
श्रीजम्पू. ५७
~328~