________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------ ---------------------------------- मलं [९०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [९०]
गाथा:
श्रीजम्बू- चत्वेन चाष्टयोजनप्रमाणत्वात् , शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यजनिततया वक्षस्कारे
द्वीपशा- जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु जम्मूक्षन्तिचन्द्रीविदेहजम्ब्वादीनां सुदशर्नादीनां च नाम्नां व्यत्यासेन पाठो दृश्यते तत्रापि न कश्चिद्विरोध इति, 'जंबूए णं अट्ठट्ठमंग-2
| वर्णन या वृत्तिः
लगा' इति व्यक्त, उपलक्षणाद् ध्वजच्छत्रादिसूत्राणि वाच्यानीति, सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपूच्छियुरिदमाह-12 ॥३३६॥ से केणटेण मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम ! जम्ब्वां सुदर्शनायामनाहतो नाम जम्बूद्वीपाधिपतिन
IS आता-आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसदृशं महर्दिकत्वमीक्षमाणेन सोऽनाहत इति ॥3
यथार्थनामा परिवसति, महर्द्धिक इत्यादि प्राग्वत्, स च चतुर्णा सामानिकसहस्राणां यावदात्मरक्षकसहस्राणां जम्बूद्वीपस्य जम्ब्वाः सुदर्शनायाः अनाहतनाम्न्या राजधान्या अन्येषां च बहूनां देवानां देवीनां चानादृताराज-ISM |धानीवास्तव्यानामाधिपत्यं पालयन् यावद्विहरति, तदेतेनार्थेन एवमुच्यते-जंबूसुदर्शनेति, कोऽर्थः।-अनादृतदेवस्य | सदृशमात्मनि महर्द्धिकत्वदर्शनमत्रकृतावासस्येति, सुष्टु-शोभनमतिशयेन वा दर्शन-विचारणमनन्तरोकस्वरूपं चिन्त-18 नमितियावत् अनाहतदेवस्य यस्याः सकाशात् सा सुदर्शना इति, यद्यष्यनाहता राजधानीप्रश्नोत्तरसूत्रे सुदर्शना
॥३३६॥ शब्दप्रवृत्तिनिमित्तप्रश्नोत्तरसूत्रनिगमनसूत्रान्तर्गते बहुष्वादशेषु दृष्टे तथापि से तेणवेण'मित्यादि निगमनसूत्रमुत्तर-18 सूत्रानन्तरमेव वाचयितणामन्यामोहाय सूत्रपाठेऽस्माभिलिखितं व्याख्यातं च, उत्तरसूत्रानन्तरं निगमनसूत्रस्यैव यौक्ति
दीप अनुक्रम [१५१-१६२]
I
mtrinyay.
~327