________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -------------------
------- मूलं [८६-८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
वक्षस्कारे | यमकपर्वत
द्वीपशा
प्रत सूत्रांक [८६-८७]
8
वर्णनं
सू.८८
॥३१६॥
दीप अनुक्रम [१४१-१४२]
बजाय कियत्पर्यन्तमित्याह-यावत्पट्मकाराः पद्मगन्धादयो मनुष्यास्तावदिति ॥ उक्तोत्तरकुरुवक्तव्यताऽथ तद्वर्तिनी यम-
IS कपर्वतौ प्ररूपयतितिचन्द्री- कहिणं भन्ते! उत्तफुराए जमगाणाम दुवे पव्वया पण्णत्ता !, गोअमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिलाओ या वृत्तिः परिमन्ताओ अट्ठजोअणसए चोतीसे चत्तारि अ सत्तभाए जोअणस्स अयाहार सीआए महाणईए उमओ फूले एत्थ ण
जमगाणार्म दुवे पचया पण्णत्ता, जोअणसहस्सं उर्दू उच्चत्तेणं अट्ठाइजाई जोअणसवाई उचेहेणं मूले एगं जोअणसहस्सं आयामविक्खम्भेणं मझे अट्ठमाणि जोअणसयाई आयामविस्वम्भेणं उरि पंच जोअणसयाई आयामविक्खम्भेणं मूले तिष्णि जोअणसहस्साई एगं च बाब8 जोअणसचं किंचिविसेसाहिलं परिक्खेवणं मझे दो जोअणसहस्साई तिण्णि बावत्तरे जोअणसए किंचिविसेसाहिए परिक्खेषेणं उपरि एगं जोअणसहस्सं पञ्च य एकासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पि तणुआ जमगसंठाणसंठिआ सञ्चकणगामया अच्छा सण्हा पत्तेअं २ पङमवरबेइआपरिक्खिता पत्ते २ वणसंडपरिक्खित्ता, ताओ णं पउमवरवेइआओ दो गाऊआई उद्धं उच्चत्तेणं पञ्च धणुसयाई विक्सम्मेणं, बेइमावणसण्डवण्णओ भाणिअब्बो, तेसिणं जमगपश्वयाणं उप्पि बहुसमरमणिजे भूमिभागे पण्णत्ते, जाव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं दुवे पासायवडेंसगा पं०, ते णं पासायवडेंसगा बाबढि जोभणाई अद्धजोअणं च उद्धं उत्तेणं इकतीसं जोषणाई कोसं च आयामविक्खंभेणं पासायवण्णओ भाणिअव्यो, सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस महासणसाहस्सीमो पण्णताओ, से केणढणं भन्ते!
secccesesesed
18॥३१६॥
Aimmitrina
अथ यमको पर्वतौ वर्णनं क्रियते
~287