________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
------- मूलं [८६-८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८६-८७]]
दीप अनुक्रम
जीवा-उत्तरतो नीलबद्वर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं स्पृष्टा, हा एतदेव विवृणोति, तद्यथा-पौरस्त्यया कोव्या पौरस्त्यं वक्षस्कारपर्वतं माल्यवन्तं स्पृष्टा पाश्चात्यया पाश्चात्यं गन्धमा
दननामानं वक्षस्कारपर्वतं स्पृष्टा, त्रिपञ्चाशद्योजनसहस्राणि आयामेन, तत्कथमिति !, उच्यते, मेरोः पूर्वस्यां दिशि || भद्रशालवनमायामतो द्वाविंशतियोजनसहस्राणि एवं पश्चिमायामपि, उभयमीलने जातं चतुश्चत्वारिंशत्सहस्राणि मेरु-10 | विष्कम्भे दशसहस्रयोजनात्मके प्रक्षिप्ते जातं चतुष्पश्चाशयोजनसहस्राणि, एकैकस्य वक्षस्कारगिरेवर्षधरसमीपे पृथुत्वं ||
पञ्च योजनशतानि ततो द्वयोर्वक्षस्कारगिर्योः पृथुत्वपरिमाणं योजनसहस्रं तत्पूर्वराशेरपनीयते, जातः पूर्वराशिस्त्रि18] पश्चाशयोजनसहस्राणीति । अथैतासां धनुःपृष्ठमाह--'तीसे णं धणुं दाहिणेण'मित्यादि, तासां धनुःपृष्ठं दक्षिणतो
मेर्वासन्न इत्यर्थः, षष्टियोजनसहस्राणि चत्वारि च योजनशतानि अष्टादशानि-अष्टादशाधिकानि द्वादश चैकोनविंशति-18 |भागान् योजनस्य परिक्षेपेण, तथाहि-एकैकवक्षस्कारगिरेरायामस्त्रिंशद्योजनसहस्राणि द्वे च नवोत्तरे षट् च कला, IS ततो द्वयोर्वक्षस्कारयोर्मीलने यथोक्तं मानमिति, अर्थतासां स्वरूपप्ररूपणायाह--'उत्तरकुराए ण'मित्यादि, उत्तरकुरूणां भदन्त ! कीदृश आकारभावप्रत्यवतार:-स्वरूपाविर्भावः प्रज्ञप्तः, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, एवमुक्तन्यायेन पूर्व भरतप्रकरणे वर्णिता या एव सुषमसुषमायाः आधारकस्य वक्तव्यता सैव निरवशेषा नेतव्या,
wa00000000000000osasaradeecaram
[१४१
-१४२]
JistilenniN
~286