________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
न्तिचन्द्री-18
सूत्रांक
[८५]
दीप अनुक्रम [१४०]
श्रीजम्यू-1 योजनानां १३७६७ कला ७ कलाई च, एराम पोडश योजनसहखाणि अष्टौ शतानि वशीत्यधिकानि योजनानां वक्षस्कारे द्वीपशा-1 प्रयोदश च कलाः सपादाः इत्येवंरूपा बाहा घिदेहानां सम्मति, अत्र तु अवविंशत्सहस्रादिरूपा उक्ता सस्किमिति , महाविदेह
| उच्यते, सर्वत्र वैताब्यादिषु पूर्ववाहा अपरधाहा च चावती दक्षिणसस्तावती उत्तरतोऽपि परं व्यवहितत्वेन सा सम्मी- या वृतिः
वर्णन ल्व नोका, इयं तु सम्मिलितत्वात् संमील्यैवोक्ता सूत्रे दक्षिणवाहाप्रमाणैवोत्तरघाहेत्येनमर्थ बोधवितुमिति । अथास्य ॥३१॥ || जीवामाह-'तस्स जीवा'इत्यादि, तस्य विदेहस्य जीवा बहुमध्यदेशभागे विदेहमध्ये इत्यर्थः, अन्वेषां तु वर्षवर्ष-18
धराणां चरमप्रदेशपतिजींवा अस्य तु मध्यप्रदेशपतिरित्यर्थः, इयमेव च जम्बूद्वीपमध्यं अत एव चायामेन लक्षयो|| जनमाना, मध्यमात्परतस्तु जम्बूद्वीपस्य सर्वत्र दक्षिणत उत्तरतो वा लक्षाच्यूनन्यूनमानत्वात् , अथास्य धनु पृष्ठमाहII 'तस्स धणु इत्यादि, तस्य विदेहस्योभयोः पार्श्वयोः एतदेव विवृणोति-'उत्तरदाहिणणं'ति उत्तरपार्श्वे दक्षिणपायें |
|वा एकं योजनलक्षं अटपश्चाशच योजनसहस्राणि एकं च योजनशतं त्रयोदशोत्तरं पोडश कोनविंशतिभागान || IS योजनस्य किंचिद्विशेषाधिकान् परिक्षेपेण, यच्चान्यत्र सार्बाः पोडश कला उक्तास्तदत्र किंचिद्विशेषाधिकपदेन संगृ
हीत, उद्धरितकलांशास्तु न विवक्षिता इति, अत्राधिकार्थसूचनार्थ करणान्तरं दय॑ते-जम्बूद्वीपपरिधिस्तिस्रो लक्षाः ॥३१॥
षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां क्रोशत्रयमष्टाविंशं धनुःशतं त्रयोदशांगुलान्येकमागुलं योजन ११||३१६२२७ कोश ३ घनूंषि १२८ अंगुल १३ अर्बागुलं , तत्र योजनराशिरडींक्रियते, लब्धमेकं लक्षमष्टापञ्चाशत्स-18
~277