________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], -------------------------------------------- ------ मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[८५]
दीप अनुक्रम [१४०]
Recemeseseksee
महिद्धीए जाव पलिओवमट्टिइए परिवसइ, से तेणद्वेणं गोभमा! एवं वुइ-महाविदेदेहे वासे २, अदुत्तरं च णं गोभमा ! महाविदेहस्स वासस्स सासए, गामवेजे पण्णत्ते, जंण कयाइ णासि ३ (सूत्र ८५) 'कहिण'मित्यादि, क भदन्त ! इत्यादि सूत्रं स्वयं योग्य, नवरं महाविदेहं नाम वर्ष-चतुर्थ क्षेत्रं प्रज्ञप्तं ?, गौतम! नीलवतो वर्षधरपर्वतस्य चतुर्थस्य क्षेत्रविभागकारिणो दक्षिणेनेत्यर्थः 'णिसहस्स'इत्यादि व्यक्तं, नवरं पल्याङ्कसंस्था-18 नसंस्थितमायतचतुरस्नत्वात् , विस्तारेण त्रयविंशयोजनसहस्राणि षट् च योजनशतानि चतुरशीत्यधिकानि चतुरश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात्, अथ बाहादिसूत्रत्रयमाह-- 'तस्स बाहा' इत्यादि, तस्य महाविदेहस्य वर्षस्य पूर्वापरभागेन बाहा प्रत्येकं त्रयस्त्रिंशद् योजनसहस्राणि सप्त च योजन-11 शतानि सप्तषष्टयाऽधिकानि सप्त च एकोनविंशतिभागान् योजनस्य आयामेनेति, ननु "महया धणुपडाओ डहरागं सोहिआहि घणुपर्छ। जं तत्थ हवइ सेसं तस्सद्धे णिहिसे वाहं ॥१॥” इति वचनात् महतो धनुःपृष्ठाद् विदेहानां दक्षिणार्द्धस्योत्तरार्द्धस्य च सम्बन्धिनो लक्षमेकमष्टपञ्चाशत्सहस्राणि शतमेकं त्रयोदशाधिक योजनानां पोडश च | कलाः सार्धाः योजन १५८११३ कलाः १६ कलार्द्ध चेत्येवंपरिणामाल्लधु धनुःपृष्ठं निषधादिसम्बन्धि लक्षमेकं चतुर्विशतिसहस्राणि चीणि शतानि षट्चत्वारिंशदधिकानि योजनानां नव च कला योजन १२४३४६ कला ९ इत्येवंपरिमाणं शोधय, ततश्च शेपमिदं त्रयस्त्रिंशत्सहस्राणि सप्त शतानि सप्तपष्टचधिकानि योजनानां सप्त च कलाः सा ः
Resear
~276