________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ------------------------
------ मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [८३]
Scenesesesed eeeeeeeeeee
'तस्स वाहाँ'इत्यादि, 'तस्स जीवा' इत्यादि, अथ यावत्पदात् पाईणपडीणायया दुहओ लवणसमुदं पुट्ठा पुरस्थिमि| लाए लवणसमुहं जाव पुट्ठा इति ग्राह्य, 'तस्स घणु मित्यादि सर्व पूर्वसूत्रानुसारेण व्याख्येयं । अथ निषधमेव विशे-18 पणैर्विशिनष्टि-रुअग'इत्यादि, अत्र यावत्पदात् सचओ समंता इति ग्राह्यं, शेष प्राग्वत् । अथास्य देवक्रीडायो-18 ग्यत्वं वर्णयन्नाह-णिसह इत्यादि, अत्र यावत्पदात् आलिङ्गपुष्करादिपदकदम्बकं बोध्यं । अथ इदवक्तव्यावसर:-18 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेत्रान्तरे महानेक: तिगिछि:-पौष्परजस्त-18
प्रधानो द्रहस्तिगिंछिद्रहो नाम द्रहः प्रज्ञप्तः, प्राकृते पुष्परजःशब्दस्य तिगिंछि' इति निपातः देशीशब्दो वा, अन्यत् || | सर्व प्रागनुसारेणेति, अथास्यातिदेशसूत्रेण सोपानादिवर्णनायाह-'तस्स णमित्यादि, तस्य-तिगिंछिद्रहस्य चतुर्दिा चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एवमित्थंप्रकारेण इदवर्णके क्रियमाणे यावच्छब्दोऽत्र कानवाच्यव्ययं , तेन यावत्परिपूर्णा यैव महापद्मद्रहस्य वक्तव्यता आयामविष्कम्भविहीना सैव तिगिंछिद्रहस्य वक्तव्यता, एतदेव व्यक्त्या आचष्टे-'तं चेव'इत्यादि, तदेव-महापद्मद्रहगतमेव पद्मानां-धृतिदेवीकमलानां प्रमाण-एककोटिविंशतिलक्षपञ्चाशत्सहस्रक शतविंशतिरूपं, अन्यथाऽत्र पद्मानामायामविष्कम्भरूपप्रमाणस्य महापद्मद्रहगतपोभ्यो द्विगुणत्वेन विरोधापातात्, द्रहस्य च प्रमाणमुद्धेधरूपं बोध्यं, आयामविष्कम्भयोः पृथगुक्तत्वादिति, अर्थः तिगिंछिद्रहस्य वाच्यः, 18
दीप अनुक्रम [१३८]
~268~