________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------ मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[८२]
दीप अनुक्रम [१३७]
IN| इमे चन तथा इत्याह-अरुणावभासा इति, केचन श्वेताःणं पूर्ववत् शङ्खदलानि-शसखण्डास्ते हि अतिश्वेताः ।।
स्युस्तेषां सन्निकाशा:-सदृशाः तेन तद्योगाद्धरिवर्ष क्षेत्रमुच्यते, कोऽर्थ:-हरिशब्देन सूर्येश्चन्द्रश्च तत्र केचन मनुष्याः सूर्य इवारुणा अरुणावभासाः, सूर्यश्चात्र रक्तवर्णप्रस्तावादुद्गच्छन् गृह्यते, केचन चन्द्र इव श्वेता इति, हरय श्य | | हरयो मनुष्याः, साध्यवसानलक्षणयाऽभेदप्रतिपत्तिः, ततस्तद्योगात् क्षेत्रं हरय इति व्यपदिश्यते, हरयश्च तद्वर्ष च हरिवर्ष, यदा च मनुष्ययोगात् हरिशब्दः क्षेत्रे वर्तते तदा स्वभावाद्वहुवचनान्तः प्रयुज्यते, यदाह तत्त्वार्थमूलटी-| काकृद् गन्धहस्ती-"हरयो विदेहाश्च पश्चालादितुल्या" इति, चदिवा हरिवनामा अत्र देव आधिपत्यं परिपाल-IS यति तेन तद्योगादपि हरिवर्ष ॥ अथानन्तरो क्षेत्रं निषधाइक्षिणस्यामुक्तं तर्हि स निषधः कास्तीति पृच्छतिकहि णं भन्ते । जम्बुद्दीवे २ णिसहे णामं वासहरपल्यए पण्णते?, गोमा ! महाविदेहस्स पासस्स दक्खिणेण हरिवासस्स उत्तरेणं पुरस्थिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुरीचे दीवे णिसहे णाम वासहरपव्यए पण्णते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए जाव पुढे पञ्चत्धिमिल्लाए जाब पुढे, चत्तारि जोषणसयाई उद्धं उचत्तेणं चत्तारि गाउअसयाई उव्वेहेणं सोलस जोअणसंहस्साई अढ व बायाले जोअणसए दोणि य एगूणवीसइभाए जोअणस्स विक्षम्मेणं, तस्स पाहा पुरथिमपञ्च स्थिमेणं पीस जोमणसहस्साई एग च पणहूँ जोअणसयं दुणि अ एगूणवीसइभाए जोभणस्स अद्धभागं च मायामेणं, तस्स जीवा उत्तरेण जाव चउणवईजोअणसहस्साई एगं च ठप्पण्णं जोअणसयं दुणि अ एगूणवीसहभाए
अथ निषधपर्वतस्य वर्णनं क्रियते
~266~