________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------------
------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बूद्वीपशा
प्रत
हरिवर्ष
सूत्रांक
न्तिचन्द्रीया वृत्तिः ॥३०५॥
[८२]
दीप अनुक्रम [१३७]
968993909200000
शग्रहणेन सर्वोऽपि वाप्यादिजलाशयालापको ग्राह्यः, अत्र कालनिर्णयार्थमाह-एवं जो सुसमाए इत्यादि, एवं-18 वक्षस्कारे उक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे यः सुषमायाः-अवसर्पिणीद्वितीयारकस्यानुभावः स एवापरिशेषः-सम्पूर्णों वक्तव्यः,181
सू.८२ सुषमाप्रतिभागनामकावस्थितकालस्य तत्र सम्भवात् ॥ अथास्य क्षेत्रस्य विभाजकगिरिमाह--'कहिण'मित्यादि, प्रश्नसूत्रं व्यक्त, उत्तरसूत्रे हरितो-हरिसलिलाया महानद्याः पश्चिमायां हरिकान्ताया महानद्याः पूर्वस्या हरिवर्षस्य २ बहुमध्यदेशभागे अत्रान्तरे विकटापातिनामा वृत्तवैताढ्यपर्वतः प्रज्ञप्तः, अत्र निगमयंल्लाघवार्थमतिदेशसूत्रमाह-एवं विकटापातिवृत्तवैताम्यवर्णने क्रियमाणे य एव शब्दापातिनो विष्कम्भोश्चत्वोद्वेधपरिक्षेपसंस्थानानां वर्णव्यासो-वर्णकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतत्स्वामिराजधान्यादिसंग्रहः, विकटापातिप्रभाणि विकटापातिवर्णाभानि च तेन विकटापातीति नाम, अरुणश्चात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि तथा नाम प्रसिद्धम् , आह-विसदृशनामकदेवाद्विकटापातीति नाम कथमुपपद्यते ?, उच्यते, अरुणो विकटापातिपतिरिति तत्कल्पपुस्तकादिषु आख्यायते, सामा-1 | निकादीनामप्यनेनैव नाम्ना प्रसिद्ध इति सामर्थ्याद्विकटापातीति, सुस्थितलवणोदाधिपतेर्गोतमाधिपतित्वाद् गौतमद्वीप इव, बृहत्क्षेत्रविचारादिषु हैरण्यवते विकटापाती हरिवर्षे गन्धापातीत्युक्तं, तत्त्वं तु केवलिगम्यं, एवं यावद्दक्षिणस्यां दिशि ||३०५॥ मेरो राजधानी नेतव्या, अथ हरिवर्षनामार्थ पिपृच्छिषुराह-'से केणटेणं इत्यादि, प्रश्नसूत्र सुगम, उत्तरसूत्रे हरिवर्षे ॥३॥ २ केचन मनुजा अरुणा-रक्तवर्णाः, अरुणं च चीनपिष्टादिकं आसन्नवस्तूनि अरुणप्रकाशं न कुरुते अभास्वरत्वाद्
Italliambrinyaaya
~265