________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], -------------------------------------------- ------ मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
श्रीजम्बू-
द्वीपशान्तिचन्द्रीया वृत्तिः ॥२९॥
[७४]
ToSoraea939790930ae
दीप अनुक्रम [१२९]
मिन् योजने गते जलवृद्धिः, अथ मूलाधोजनद्वयान्ते यदा वृद्धिातुमिष्यते तदा दश धनूंषि द्विकेन गुण्यन्ते वक्षस्कारे जातानि २० एतावती प्रवहादुभयपाययोजनद्विकान्ते वृद्धिः स्यात्, अस्थाश्चाः १०, एतावत्येकपाश्र्षे वृद्धिः, एवं पाइदनिसर्वत्र भाव्यं । अथ गङ्गायामादीन्यन्यत्रावतारयति-'एवं सिंधु इत्यादि, एवं सिन्ध्वा अपि स्वरूप नेतव्यं यावत्तस्य | KTM | पद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा सिन्ध्या
सिन्धुरोहि
तांशाः . वर्तनकूटे आवृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रींश्चैकोनविंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा
७४ | महता घटमुखप्रवृत्तिकेन यावत्मपातेन प्रपतति, सिन्धुमहानदी यतः प्रपतति अत्र महती जितिका वाच्या, सिन्धु-18| महानदी यत्र प्रपतति तत्र सिन्धुप्रपातकुण्डं वाच्यं, तन्मध्ये सिन्धुद्वीपो वाच्योऽर्थः स एव यथा गङ्गाद्वीपप्रभाणि | गङ्गाद्वीपवर्णाभानि पद्मानि तथा सिन्धुद्वीपप्रभाणि सिन्धुद्वीपवर्णाभानि पद्मानि सिन्धुद्वीप इत्युच्यते, अन यावत्पर्यन्तं | सूत्रं वाच्यं तथाह-यावदधस्तमिस्रागुहाया इत्यादि, अत्र यावत्करणादिदं-'तस्स णं सिन्धुप्पवायकुंडस्स दक्खिणि-18
खेणं तोरणेणं सिन्धुमहाणई पबूढा समाणी उत्तरद्धभरहवास एजेमाणी २ ससिलासहस्सेहिं आपूरेमाणी २' इति संग्रहः, | अधस्तमिस्रागुहाया वैताढ्यपर्वतं दारयित्वा 'देशदर्शनादेशस्मरण मिति 'दाहिणभरहवासस्स बहुमज्भदेसभागं गंता' 8 ॥२९॥ | इति पदानि बोध्यामि, पश्चिमाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहौः समग्रा-पूर्णा जगतीमधो दारयित्वा । पश्चिमायां लवणसमुद्रं समुपसर्पति, शेष-उतातिरिक्त प्रवहमुखमानादि तदेव-गङ्गामानसमानमेव ज्ञेयम्, अथ पद्म-18
Eleman
~2434