________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
-------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [७३]
|धिकार
श्रीजम्यू-18| कायाः अवदालो-विदलनं पादादिन्यासे अधोगमनमिति तेन सालिसे इति-सदृशकं यत्तत्तथा, तथा 'ओअविति |8| वक्षस्कारे द्वीपशा-18
| विशिष्ट परिकर्मितं क्षौम-कार्पासिकं दुकूलं-वस्त्रं तदेव पट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगे'-18 हैमवतीयन्तिचन्द्री
पमहात्यादि, प्राग्वत् , सुविरचितं रजखाणं-आच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा, रक्तांशुकेन-मशकदंशादि-18 या वृत्तिः
निवारणार्थकमशकगृहाभिधानवखविशेषेण संवृतं, अत एव सुरम्यं, 'पासादीए'इत्यादि पदचतुष्कं प्राग्वत् । अथास्य 8 ॥२८॥ प्रथमपरिक्षेपमाह-'से ण'मित्यादि, तत्पद्ममन्येनाष्टशतेन पद्माना 'तदोच्चत्वप्रमाणमात्राणां' तस्य-मूलपद्मप्रमाण
स्थाद्ध-अर्द्धरूपा उच्चरवे-उच्छ्रये प्रमाणे च-आयामविस्तारबाहल्यरूपे मात्रा-प्रमाणं येषां तानि तथा तेषां, सर्वतः समन्तात् संपरिक्षिप्तं, अत्र जलोपरितनभागे उच्चत्वस्य व्यवहारप्राप्तस्य विवक्षणादर्द्धप्रमाणं सम्भवत्यन्यथा जलावगाहसहितोच्चत्वविवक्षायामुत्तरसूत्रे सातिरेकपञ्चयोजनानि इति वक्तव्यं स्यात् सामान्यतः, उक्तमेव मानं व्यनक्ति'ते ण'मित्यादि, प्रागुक्तमायं, एषां वर्णकमाह-'तेसि णमित्यादि, व्यक्तं, 'सा ण'मित्यादि, इदमपि व्यक्तं, 'तीसे ण'-18 | मित्यादि, व्यकं, एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः । अथ द्वितीयपद्मपरिक्षेपमाह-'तस्स ण'मित्यादि, तस्य-मूलपद्मस्यापरोत्तरस्यां-वायव्यकोणे उत्तरस्या उत्तरपूर्वस्या-ईशानकोणे च ॥ | सर्वसङ्कलनया तिसूयु दिक्षु अत्रान्तरे श्रिया देव्याश्चतुर्णा सामानिकसहस्राणां चत्वारि पद्मसहस्राणि प्रज्ञप्तानि, तस्य । पास्य पूर्वस्यां दिशि अत्र श्रियाश्चतसृणां महत्तरिकाणां चत्वारि पद्मानि प्रज्ञप्तानि, अत्र प्राग्यावर्णितविजयदेव-18
दीप अनुक्रम [१२८]
Recececerseceseeeeesese
9005000000
~225