________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], -------------------------------------------- -------- मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [७३]
है। वयवविभागेऽपि कनकमयत्वं स्यादित्याशङ्का निरस्ता, 'अच्छा' इत्येकदेशेन सण्हा इत्यादिपदान्यपि ज्ञेयानि, तेषां | व्याख्या च प्राग्वत् । 'तीसे णमित्यादि, एतानि सर्वाण्यपि निगदसिद्धानि, शयनीयवर्णकश्चायं जीवाभिगमोक्तः-18 'तस्स णं देवसयणिजस्स अयमेआरूवे वण्णावासे पं०, तंजहा-णाणामणिमया पडिपाया सोबण्णिाआ पाया णाणामणिमयाई पायसीसगाई जम्बूणयामयाई गत्ताई वइरामया संधी णाणामणिमए चिच्चे रययामई तूली लोहिअक्खा-181 मया विब्बोअणा तवणिजमईओ गंडोवहाणियाओं' इति से णं सयणिजे सालिंगणवहिए उभओविब्बोअणे उभओ उण्णए मज्झेणयगम्भीरे गंगापुलिणवालआउद्दालसालिसए ओअविअखोमवुगुल्लपट्टपडिच्छायणे आइणगरूअबूरणवणी| अतूल तुल्लफासे सुविरइअरयत्ताणे रत्तंसुअसंचुडे सुरम्मे पासादीए ४'इति, अत्र व्याख्या-तस्य देवशयनीयस्थायमे-18 8 तद्पो वर्णव्यासः प्रज्ञप्ता, तद्यथा-नानामणिमयाः प्रतिपादाः, मुलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रति-18|
पादाः, सौवर्णिकाः-सुवर्णमयाः पादा:-मूलपादाः, जाम्बूनदमयानि गात्राणि-ईषादीनि, वज्रमया-वज्ररत्नपूरिताः | सन्धयः, 'नानामणिमए चिच्चे'इति चिचं नाम न्यूतं विशिष्ट वानमित्यर्थः, रजतमयी तूली लोहिताक्षमयानि विबो| अणा इति-उपधानकानि उच्छीर्षकाणीतियावत् , तपनीयमय्यो गण्डोपधानिकाः गल्लमसूरकाणीत्यर्थः तच्छयनीयं । सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत्तत्तथा, उभयतः-उभौ शिरोऽन्तपादान्तावाश्रित्य विब्बोअणे| उपधाने यत्र तत्तथा, उभयत उन्नतं मध्ये नतं च तत् नम्रत्वात् गम्भीरं च महत्त्वात् तत्तथा, मकापुलिनवालु
दीप अनुक्रम [१२८]
l
i
mitrinyuru
~224