________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्यू-18 वासनगर्याश्चक्रवर्तिनां पूर्वमेव वश्यत्वात् , उच्यते, निरुपसर्गेण वासस्थैर्यार्थमिति, यदाह-'निरुवसग्गपञ्चयर्थ विणीअं 8|३ वक्षस्कारे
रायहाणि मणसी करेमाणे २ अट्ठमभत्तं पगिण्हई' इति प्राकृतऋषभचरित्रे, अथाष्टमभक्तसमात्यनन्तरं भरतो यच्चके 8 भरतस्य न्तिचन्द्री
18 तदाह-'तए णमित्यादि, स्पष्टं, 'तहेव'त्ति पदसंग्रहश्चाभिषेक्यगजसज्जनमज्जनगृहमज्जनादिरूपः, अथ विनीताप्र-31 या वृत्तिः
प्रवेशः . वेशवर्णके लाघवायातिदेशमाह-'तं चेव सब'मित्यादि, तदेव सर्व वाच्यं यथा हेवा-अधस्तनसूत्रे विनीता प्रत्याग
६७ ॥२६६।।। मने वर्णनं तथाऽत्रापि प्रवेशे वाच्यमित्यर्थः, अत्र विशेषमाह-नवरं महानिधयो नव न प्रविशन्ति, तेषां मध्ये एकै-12
कस्य विनीताप्रमाणत्वात् कुतस्तेषां तत्रावकाश:, चतस्रः सेना अपि न प्रविशन्ति, शेषः स एव गमः-पाठो
वक्तव्यः, कियत्पर्यन्तमित्याह--यावन्नि?पनादितेन युको विनीताया राजधान्या मध्यंमध्येन-मध्यभागेन यववश का स्वकं गृहं यत्रैव च भवनवरावतंसकस्य-प्रधानतरगृहस्य प्रतिद्वार-बाह्यद्वारं तत्रैव गमनाय प्रधारितवान्-चिन्तितवान् , प्रवृत्तवानित्यर्थः, प्रविशति चक्रिण्याभियोगिकसुरा यथा २ वासभवन परिप्कुर्वन्ति तथाऽऽह-तए णमित्यादि,
ततस्तस्य भरतस्य राज्ञो विनीतां राजधानी मध्यभागेन प्रविशतः अपि-बाढं एके केचन देवा विनीता साभ्यन्तरहा बाहिरिका आसिक्कसम्मार्जितोपलितां कुर्वन्ति, अप्येकके तां मञ्चातिमञ्चकलितां कुर्वन्ति, अप्येकके नानाविधराग-18॥२९॥ 18 वसनोचितध्वजपताकामण्डितां अध्येकके लाइउल्लोइअमहितां कुर्वन्ति, अध्येकके गोशीर्षसरसरतचन्दनददेरदत्त
पञ्चाङ्गुलितलेत्यादिविशेषणां कुर्वन्ति, कियद्यावदित्याह-यावद् गन्धवर्तिभूतां कुर्वन्ति, अमीषां विशेषणानामथैः ।
दीप अनुक्रम [१२१]
~187